SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प०१७ . २३ ] ४. पद्मावती-प्रकरण [ ३५ ६. चुलिमाला' यदि दोहादलविरतिकृत, शरकलकुसुमगणो हि विराजति । फणिनायकपिङ्गलरचित, चुलिपाला किल जातिषु राजति ।। १७ ।। यथा क्षणमुपविश वनभुवि हरे, मम पुनरागमनाऽवधि पालय । उपयाता मिह मम सखी', तामधे राधामुपलालय ।।.१८ ।। इति चुलिमाला। १०. सोरठा सोरठ्ठाख्यं तत्तु फणिनायक भणितं भवति । दोहावृत्तं यत्तु विपरीतं कविजनमवति ॥ १६ ॥ यथा रूपविनिर्जितमार ! सकलयादवकुलपालक ! । जय जय नन्दकुमार ! गोपगोपीजनलालक ! ॥ २० ॥ यथा बा गलकृतमस्तकमाल ! भालगतदहन विराजित ! जय जय हर ! भूतेश ! शेषकृतभूषणभासित ! ॥ २१ ॥ इति सोरठा ११. हाकलि सगण गणनलघुयुतः, सकलं चरणं प्रविरचितम् । गुरुकेन च सर्वं कलितं, हाकलिवृत्तमिदं कथितम् ।। २२ ।। प्रथमद्वितीयचरणो रुद्रार्णावथ तृतीयतुर्यों च । दशवणी सकलेषु च मात्रा वेदेन्दुभिः प्रोक्ताः ॥ २३ ।। १. ग. चूलीमाला। २. ख. उपुयाता। ५. ग. सगुणः। ६. ग प्रविधरितं । ३. ख. य. सखीं। ४. प. पालय ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy