________________
प०१७ . २३ ]
४. पद्मावती-प्रकरण
[ ३५
६. चुलिमाला' यदि दोहादलविरतिकृत,
शरकलकुसुमगणो हि विराजति । फणिनायकपिङ्गलरचित,
चुलिपाला किल जातिषु राजति ।। १७ ।।
यथा
क्षणमुपविश वनभुवि हरे,
मम पुनरागमनाऽवधि पालय । उपयाता मिह मम सखी',
तामधे राधामुपलालय ।।.१८ ।।
इति चुलिमाला।
१०. सोरठा सोरठ्ठाख्यं तत्तु फणिनायक भणितं भवति । दोहावृत्तं यत्तु विपरीतं कविजनमवति ॥ १६ ॥
यथा
रूपविनिर्जितमार ! सकलयादवकुलपालक ! ।
जय जय नन्दकुमार ! गोपगोपीजनलालक ! ॥ २० ॥ यथा बा
गलकृतमस्तकमाल ! भालगतदहन विराजित ! जय जय हर ! भूतेश ! शेषकृतभूषणभासित ! ॥ २१ ॥
इति सोरठा
११. हाकलि सगण गणनलघुयुतः,
सकलं चरणं प्रविरचितम् । गुरुकेन च सर्वं कलितं,
हाकलिवृत्तमिदं कथितम् ।। २२ ।। प्रथमद्वितीयचरणो रुद्रार्णावथ तृतीयतुर्यों च । दशवणी सकलेषु च मात्रा वेदेन्दुभिः प्रोक्ताः ॥ २३ ।।
१. ग. चूलीमाला। २. ख. उपुयाता। ५. ग. सगुणः। ६. ग प्रविधरितं ।
३. ख. य. सखीं।
४. प. पालय ।