SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ३४] यथा यथा वृत्तमौक्तिक प्रथमखण्ड यथा ६. खञ्जा नवजलधिकलमितगणमिह समुपनय तदनु च कुरुत रगणमपि फणिभणितखञ्जके । इति विधिविरचितदलयुगमिह भवति १ [ १० ११ - १६ निखिलभुवनगतवरक विजनहृदयसुखसञ्जके ॥ ११ ॥ निजतनुरुचिविजितनवजलधररुचि विधृतरुचिरतर मुकुट हरिरिह मम हृदि भासताम् । मम हृदयमविरतमनुभवतु तव निजजनसुखवितरणरसिकचरणसरसिजदासताम् ।। १२ ।। इति खञ्जा | ७. शिखा रसजलधिकलमुपनयत फणिरिति वदति सकलकविसखा हि । अपरदलमथ मुनिकृतमुभयमपि जगणविरतिगमिति भवति शिखा हि ॥ १३ विकचन लिनगतमधुरमधुकरकलरवमनुकलय सुकेशि ! हरिरिति विनमति चरणयुगमपि मयि कुरु हृदयमपरुषमति सुवेषि ! || १४ | इति शिखा । ८. माला ६ जलनिधिकलमिह नवगणमुपनय तदनु च गणमपि हि गुरुयुगगणमथ कुरु पिङ्गलप्रोक्तम् । गाथोत्तरार्द्धसहितं मालावृत्तं विजानीहि ।। १५ ।। पितहृदय करयुगकृतवसन वसनहरण परवशयुवतिकृत विनतिर भयमान्ततद्वासा : * ( ? ) । तीरे कदम्बशाली वरवनमाली हरिः पायात् ॥ १६ ॥ इति माला । १. ग. कलनगुरणनगरणमिह । २. ग. वर । ५. ग. हृदि रुषमति ।। ६. ग. सिंह । ३. ग. त्रिरचितमिति । ४. ग. तम् । ७. ग. कृतत्रासः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy