SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ३२ ] वृत्तमौक्तिक -प्रथमखण्ड [ ५० ५-६ ३. गगनाङ्गणम् टगण'मिहादी रचयत विरमित विनतानन्दनं', मध्ये नियमविरहितं रविकृतयति कविवन्दनम् । शरपक्षकलितकलाक-नखमित'-वर्णविकासितं, गगनाङ्गणमिदं भवति फणिपतिपिङ्गलभाषितम् ।। ५ ।। यथा मानसमिह मम कृन्तति कोकिलविरुतमकारणं, कलितशरासनसायकमतनु: कलयति मारणम् । मधुसमय कथमपि सखि ! जीवं निजमपि धारये, रुचिरमधुभिदमन्तरा क्षणमपि सोढुमपारये ॥ ६ ॥ इति गगनाङ्गणम् । ४. द्विपदी आदौ टगणसमुपरचितं तदनु च शरडगणसुविहितम् । गान्तं द्विपदीवृत्तं वसुपक्षकलं फणिपतिभणितम् ॥ ७ ॥ यथा मम मानसमभिलषति सखि-कृतरासकेलिरसनायके । निजरुचिजितनूतनजलधर-मुरलीनादसुखदायके ।। ८ ।। ___ इति द्विपदी। ५. झुल्लणा. प्रथममिह दशसु यतिरनु च तदवधि भवति, तदुपरि च मुनिविधुभिरत्र युक्ता । इति'' हि विधियुगदला मुनिदहनकृतकला झुल्लणा भवति गणनियममुक्ता ॥ ६ ।। यथा करविधृतवंशरवकृतहृदय-चित्तभव ___ गोकुलानन्दकररुचिररासे । १. ग. ढगण। २. ग. विरचित। ३. न. धिनतामन्द । ४. ग. कविवन्द । ५. ग. कला। ६. ग. नखमिति । ७. ग. कथितममि । ८. ग. सखी । ६. ग. भाषितम् । १०. ग. कल्लणा। ११. म. इह ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy