SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पद्मावती-प्रकरणम् १. पद्मावती यदि योगडगणकृत-चरणविरचित-द्विजगुरुयुगकरवसुचरणाः नायक विरहित पद- कविजनकृतमद पठनादपि मानसहरुणा । इह दशवसुमनुभिः क्रियते कविभिर्विरतिर्यदि युगदहनकला सा पद्मावतिका फणिपतिभणिता त्रिजगति राजति गुणबहुला ॥ १ ॥ यथा - १ यथा करयुगधृतवंशी रुचिरवतंसी गोवर्द्धनधारणशीलः, प्रियगोपविहारी भवसन्तारी वृन्दावनविरचितलोलः । धृतवरवनमाली निजजनपाली वरयमुनाजलरुचिशाली, मम मङ्गलदायी कृतभवमायी वरभूषणभूषितभाली ॥ २ ॥ इति पद्मावती । २. कुण्डलिका दोहाचरणचतुष्टयं प्रथमं नियतमवेहि, कुण्डलिकां फणिरनुवदति काव्यं तदनु विधेहि । काव्यं तदनु विधेहि पदं प्रतियमकितचरणं, तदुभयविरतो भवति पुनरपि च तदुभयपठनम् । तदुभयसुपठनसमयरचितकरक विजनमोहा । कुण्डलिका सा भवति भवति यदि पूर्वं दोहा ॥ ३ ॥ चरणं शरणं भवतु तव मुरलीवादनशील, सुरगणवन्दितचरणयुग वनभुवि विरचितलील । वनभुवि विरचितलील दुष्टजनखण्डनपण्डित, दुर्जनजनहृदि कील गण्डयुगकुण्डलमण्डित | दुर्जनजनहृदि कील" भीतभयतापविहरणं", मुनिजनमानसहंस हरतु मम तापं चरणम् ॥ ४ ॥ " , | १. ग. मुनिभिः । २. ग. तद्यथा । ग. प्रतौ यथा शब्दस्य स्थाने सर्वत्र तद्यथा पाठो दृश्यते , ३. ग. माली । ४. ग. नववरदायो । ५. ग. माली । ६. ग. नास्ति पाठ: । ७. ग. नास्ति पाठः । क. ख. विहरण | ६. ख. चरणः, ग. वरर्णम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy