________________
३० ]
वृत्तमौक्तिक - प्रथमखण्ड
५[३] मोहिनी
प्रयुजि पदे नवमात्राः समेऽपि दिग्रुद्रसंख्याभिः । पुरतो दोहा यस्यां शेषस्तां मोहिनीमाह ॥ १६ ॥ इति मोहिनी ।
५[४] चारुसेना
असमपदे शरचन्द्रा:' समयोरेकादशैव यस्यास्ताम् । दोहाविरचितशीर्षा भणति फणीन्द्रस्तु चारुसेनेति ॥ २० ॥
इति चारुसेना |
५[५] भद्रा
विषमेषु पञ्चदशभिद्वितीयतुर्यो च सूर्यसंख्याभिः । या दोहाङ्कितशीर्षा सा भद्रा भवति पिङ्गलेनोक्ता ।। २१ ।।
[ १० १६-२५
इति भद्रा । ५][६] राजसेना
पूर्ववदेव हि विषमे समे क्रमादेव सूर्यरुद्रैश्च । पूर्ववदेव हि दोहा यत्र स्याद् राजसेना सा ॥ २२ ॥
इति राजसेना ।
५[७] तालङ्किनी
विषमे पदेषु (च) यस्यां षोडशमात्रा विराजन्ते । पूर्ववदेव हि समयोर्दोहाऽपि च पूर्ववद्भवति ॥ २३ ॥ तालङ्किनीति कथिता सा रड्डा नागराजेन ।
3
एवं सप्तविभेदा विविच्य सम्यक् प्रदर्शिताः क्रमशः ३ ।। २४ ।। उदाहरणमेतेषां ग्रन्थविस्तरशङ्कया ।
नोक्त सुबुद्धिभिस्तद्धि स्वयमूह्यं महात्मभिः ।। २५ ।।
इति श्रीवृत्तमक्तिकवतिके' तृतीयं रडु - प्रकरणं समाप्तम् ।
१. ग. चन्द्रो । २. ख. ग. च । ३. ग. क्रमतः । ४. म. तद् । ५. ग. विरचया । ६. ग. 'वार्तिके' नास्ति । ७. ग. थईड़ा ।