SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ २८ ] वत्तमोक्तिक-प्रथमखण्ड [१० ६.१. यथा जलभरदान'-हरितवनभागः, शीतलमारुतकृतपरभागः । चञ्चलचपलाधृतववमालः, समुपागत इह जलधरकालः ॥ ६ ॥ इति पादाकुलकम् । ४. चौबोला रसविधुकलकमयुगमवधारय, सममपि वेदविधूपमितम् । सर्वमपि षष्टिकलं विचारय, चौबोलाख्यं फणिकथितम् ।। ७ ।। यथा दिशि दिशि विलसति जलधरगजित मथ तांकेका राजयते। सा मम चेतः कुरुते तजित मपि को कान्तो भासयते ॥ ८ ॥ इति चौबोला। विषमचरणेषु ढगण मुपनय डगणत्रयमनुविरचय जगणमुत* विप्रमन्त्यमुपनय डगणत्रयमपि रचय समेऽन्ते' सर्वलघु विरचय । दोहाचरणचतुष्टयं तेषामन्ते धेहि । फणिपतिपिङ्गलभाषितं रड्डा वृत्तमवेहि ।। ६ ।। विषमः शरविधुमात्रो द्वादशमात्रास्तथा द्वितीयोऽपि । तुर्यो रुद्र कलाकः प्रथमान्ते जगणविप्रनियमः स्यात् ॥ १० ॥ १. जखबरदाव। २. परिभामः। ३.न.पथरज । ४. ग. टगण। ५. ग. मनु । ६. ख. ग. समं ते। ७.ग. रण्डा। ग. प्रती रडाया: स्थाने सर्वत्रापि रण्डायाः प्रयोगो विद्यते ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy