________________
२८ ]
वत्तमोक्तिक-प्रथमखण्ड
[१० ६.१.
यथा
जलभरदान'-हरितवनभागः,
शीतलमारुतकृतपरभागः । चञ्चलचपलाधृतववमालः,
समुपागत इह जलधरकालः ॥ ६ ॥
इति पादाकुलकम् ।
४. चौबोला रसविधुकलकमयुगमवधारय,
सममपि वेदविधूपमितम् । सर्वमपि षष्टिकलं विचारय,
चौबोलाख्यं फणिकथितम् ।। ७ ।।
यथा
दिशि दिशि विलसति जलधरगजित
मथ तांकेका राजयते। सा मम चेतः कुरुते तजित
मपि को कान्तो भासयते ॥ ८ ॥
इति चौबोला।
विषमचरणेषु ढगण मुपनय डगणत्रयमनुविरचय जगणमुत* विप्रमन्त्यमुपनय डगणत्रयमपि रचय
समेऽन्ते' सर्वलघु विरचय । दोहाचरणचतुष्टयं तेषामन्ते धेहि । फणिपतिपिङ्गलभाषितं रड्डा वृत्तमवेहि ।। ६ ।। विषमः शरविधुमात्रो द्वादशमात्रास्तथा द्वितीयोऽपि । तुर्यो रुद्र कलाकः प्रथमान्ते जगणविप्रनियमः स्यात् ॥ १० ॥
१. जखबरदाव। २. परिभामः। ३.न.पथरज । ४. ग. टगण। ५. ग. मनु । ६. ख. ग. समं ते। ७.ग. रण्डा। ग. प्रती रडाया: स्थाने सर्वत्रापि रण्डायाः प्रयोगो विद्यते ।