SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ तृतीयं रड्डा-प्रकरणम् १. पज्झटिका डगणाश्चतुरः पादे विधेहि, अन्ते गणमिह मध्यगमवेहि । इति पज्झटिका निखिलचरणेषु, षोडशमात्रा सर्वचरणेषु ॥ १॥ यथा गाङ्गं वन्द्यं परिजयति वारि, निखिलजनानां दुरितविनिवारि'। . भवमुकुटविराजिजटाविहारि, । मज्जज्जनमानसतापहारि ॥२॥ इति पञ्झटिका । २. अडिल्ला [अरिल्ला] सर्वे डगणा अरिल्ला छन्दसि, नायकमत्र नयति तं नन्दसि । षोडशमात्रा विदिता यस्मि न्नन्ते सुप्रियमपि कुरु तस्मिन् ॥ ३ ॥ यथा हरिरुपगत इति सखि ! मयि वेदय, कुञ्जगृहोदरगतमपि खेदय । इह यदि सपदि सविधमुपयास्यति, रदवसनामृतमिदमनुपास्यति ॥ ४ ॥ __ इति अरिल्ला। ३. पादाकुलकम् गुरुत्लघुकृतमण -नियमविरहितं, ____ फणिपतिनायकपिङ्गलगदितम् । रसविधुकलयुतयमकितचरणं, पादाकुलकं श्रुतिसुखकरणम् ॥ ५ ।। १. म. विनिवासव। २. म. अडल्ला। ३. ग. गुण ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy