SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ प० १२१ ] वसुपक्षपरिमितानामुदाहृतिः स्वप्रबन्धे तु । एतेषामतिरुचिरा पितृचरणैः स्फुटतया प्रोक्ताः ॥ १२१ ॥ * इति स्कन्धकम् । इति श्रीवृत्तमक्तिके वार्तिके' प्रथमं गाथाप्रकरणं समाप्तम् । १ नन्दः २ भद्रः ३ शेषः ४ सारङ्गः ५ शिवः १. ग. नास्ति पाठः । * टिप्पणी - भट्टलक्ष्मीनाथविरचितायां षिङ्गलप्रदीपाख्यायां प्राकृतपिङ्गलवृत्तौ गुरुहास - लघुवृद्धयनुपातेन स्कन्धकस्याष्टाविंशतिभेदाः प्रदर्शितास्तद्यथा ३० गुरु ४ लघु २६ गुरु ६ लघु २८ गुरु ८ लघु २७ गुरु १० लघु २६ गुरु १२ लघु १४ लघु १६ लघु १८ लघु ६ ब्रह्मा ७ वारणः ८ वरुणः ९ नील: १० मदनः ११ तालाङ्कः १२ शेखर: १३ शर: १४ गगनम् १५ शरभः १६ विमति: १७ क्षीरम् १८ नगरम् १६ नरः २० स्निग्धः २१ स्नेहः २२ मदकल: १. माथा - प्रकरण २३ भूपालः २४ शुद्धः २५ सरित् १६ कुम्भ: २७ कलशः २८ अशी २५ गुरु २४ गुरु २३ गुरु २२ गुरु २१ गुरु २० गुरु १६ गुरु १८ गुरु १७ गुरु १६ गुरु १५ गुरु १४ गुरु १३ गुरु १२ गुरु ११ गुरु १० गुरु ६ गुरु ८गुरु ७ गुरु ६ गुरु ५ गुरु ४ गुरु ३ गुरु २० लघु २२ लघु २४ लघु [ १३ २६ लघु २८ लघु ३० लघु ३२ लघु ३४ लघु ३६ लघु ३८ लघु ४० लघु ४२ लघु ४४ लघु ४६ लघु ४८ लघु ५० लघु ५२ लघु ५४ लघु ५६ लघु ५८ लघु ३४ अक्षर ३५ अक्षर ३६ अक्षर ३७ अक्षर ३८ अक्षर ३६ अक्षर ४० प्रक्षर ४१ अक्षर ४२ अक्षर ४३ अक्षर ४४ अक्षर ४५ अक्षर ४६ अक्षर ४७ अक्षर ४८ अक्षर ४६ अक्षर ५० अक्षर ५१ अक्षर ५२ अक्षर ५३ अक्षर ५४ अक्षर ५५ अक्षर ५६ अक्षर ५७ अक्षर ५८ अक्षर १६ अक्षर ६०. अक्षर ६१ अक्षर
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy