SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२) वृत्तमौक्तिक-प्रथमखण्ड [१० ११२. १२० यथा स जयति मुरलीवादनकेलिकलाभिविमोहयन् गोपीः । वृन्दावनान्तभूमौ रासरसाक्षिप्तविबुध'विधिरुद्र मुख: ।। ११२ ॥ इति गाहिनी। ६. सिहिनी यस्या द्वितीयचरणे विंशतिमात्रा मनोहराकारगुणाः । सा सिंहिनी प्रदिष्टा नागाधिपपिङ्गलेन सम्प्रोक्ता ॥ ११३ ॥ यथा वन्देऽरविन्दनयनं वृन्दारकवृन्दवन्दितपदाम्भोजम् । नन्दानन्दनिधानं नवजलधररुचिरमन्दिरारमणम् ।। ११४ ॥ इति सिहिनी ७. अथ स्कन्धकम् यस्य द्वितीयचरणे चतुर्थचरणे च विंशतिर्मात्राः स्युः । स स्कन्धक' इति कथितो यस्मिन्नष्टौ गणाश्चतुर्मात्राभिः ।। ११५ ॥ यथा राधामुखाब्जतरणिः तरणिः संसारसागरोत्तरणविधौ । स जयति निजभक्तानां कामितदाता दुरन्तशक्तिसहायः ।। ११६ ।। ___ स्कन्धकस्याऽष्टाविंशतिभेदाः नन्दो भद्रः शिवः शेषः सारङ्ग-ब्रह्म-वारणाः । वरुणो मदनो नीलः तालाङ्कः शेखरः शरः ।। ११७ ॥ गगनं शरभो विमतिः क्षीरं नगरं नरः स्निग्धः । स्नेहलु-मदकल-भूपाः५ शुद्धः कुम्भः सरिः कलशः ।। ११८ ॥ शशीति संज्ञका भेदाः स्कन्धकस्य प्रकोर्तिताः । वसुपक्षमितास्ते स्युः गुरुह्रासाल्लवृद्धि तः ।। ११६ ।। त्रिंशद्गुरवो यस्मिन् वेदा लघवश्च स प्रथमः । वसुशरलघवो यस्मिन् गुरुत्रयं चैव सोऽन्त्यः स्यात् ।। १२० ।। १. ग. विबुध इति पाठो नास्ति । २. ग. स्कन्धं । ३. ग. मन्दो.। ४. म चारिणः । ५. म. स्नेहलुकमलभूपालाः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy