SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ५० १०५ - १११ ] १. गाथा-प्रकरण यथा तरणितनूजातीरे चीरेऽपहृतेऽपि वीरेण । हिमनीरे रमणीनामकुटिलधारेव मनसि संजज्ञ ॥ १०५ ॥ इति विगाथा ३. गाहू' पूर्वार्द्ध च परार्द्ध सप्ताधिकविंशतिर्मात्राः । अर्द्धद्वयेऽपि यस्याः षष्ठो लः सैव गाहू स्यात् ।। १०६ ॥ यथा अतिचटुलचन्द्रिकाञ्चितचञ्चलनवकुन्तलं किमपि । राधावितनुज बाधासाधारणमौषधं जयति ।। १०७ ।। यथावा कलशीगतदधिचोरं रदजितहीरं स्फुरच्चीरम् ।। राधावदनचकोरं नन्दकिशोरं नमस्यामः ॥ १०८ ॥ इति गाहू । ४. उद्गाथा यस्या द्वितीयचरणे चतुर्थचरणे भवन्ति वै मात्राः । वसुविधुसंख्यायुक्ताः सोद्गाथा पिङ्गलेन सम्प्रोक्ता ॥ १०६ ।। यथा उपवनमध्यादभिनवविलोकनासक्तराधिकाकृष्णौ। भन्योन्यगमनवेलामपेक्षमाणौ न जग्मतुः क्वापि ॥ ११० ॥ इस्युद्गाथा ५. गाहिनी यस्या द्वितीयचरणे वसुविधुमात्रा भवन्ति तुर्ये तु । पादे विंशतिमात्राः सा गाहिनिका तु सिंहिनी विपरीता ॥ १११ ।। १. ग. गाहा। २. ग. चित्ता । ३. स. प्रवेक्ष्यमाणी, ग. प्रपेक्ष्यमाणो ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy