SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १० ] वत्तमौक्तिक-प्रथमखण्ड [ ५० १०३ - १०४ ७ लघु २२ गुरु २१ गुरु इति भेदाभिधाः पित्रा रचितायामतिस्फुटम् । उदाहरणमञ्जर्यां बोध्यैतासामुदाहृति:* ॥ १०३ । इति गाथा २. विगाथा यस्या द्वितीयचरणे मात्राः शरभूमिभिः प्रोक्ताः । सैव विगाथा तुर्ये चरणे वसुभूमिसंख्यकाश्च कलाः ।। १०४ ।। *टिप्पणी-भट्टलक्ष्मीनाथविरचितायां पिङ्गलप्रदीपाख्यायां प्राकृतपिङ्गलवृत्तौ गाथाच्छन्दसः सप्तविशतिभेदा:१ लक्ष्मीः २७ गुरु ३ लघु ३० अक्षर २ ऋद्धि: २६ गुरु ५ लघु ३१ अक्षर ३ बुद्धिः २५ गुरु ३२ अक्षर ४ लज्जा २४ गुरु ६ लघु ३३ अक्षर ५ विद्या २३ गुरु ११ लघु ३४ अक्षर ६ क्षमा १३ लघु ३५ अक्षर ७ देही १५ लघु ३६ अक्षर ८ गौरी २० गुरु १७ लघु ३७ अक्षर ६ धात्री १६ गुरु १६ लघु ३८ अक्षर १० चूर्णा १८ गुरु २१ लघु ३६ अक्षर ११ छाया १७ गुरु २३ लघु ४० अक्षर १२ कान्ति १६ गुरु २५ लघु ४१ अक्षर १३ महामाया १५ गुरु २७ लघु ४२ अक्षर १४ कीतिः १४ गुरु २६ लघु ४३ अक्षर १५ सिद्धिः १३ गुरु ३१ लघु ४४ अक्षर १६ मानिनी १२ गुरु ३३ लघु ४५ अक्षर १७ रामा ३५ लघु ४६ अक्षर १८ गाहिनी ३७ लघु ४७ अक्षर १९ विश्वा ३६ लघु ४८ अक्षर २० वासिता ४१ लघु ४६ अक्षर २१ शोभा ४३ लघु ५० अक्षर २२ हरिणी ४५ लघु ५१ अक्षर २३ चक्री ४७ लघु ५२ अक्षर २४ सारसी ४६ लघु ५३ अक्षर २५ कुररी ५१ लघु ५४ अक्षर २६ सिंही ५३ लघु ५५ अक्षर २७ हंसी ५५ लघु ५६ अक्षर ग्रन्थेऽस्मिन् सिही-गाहिनीति द्वौ भेदी नैव स्वीकृती। 였 영였영영영영영영 영 १ गुरु
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy