________________
५० ४४ - ५५ ]
१. पाथा-प्रकरण
।
५
*तगणः शून्यं' तनुते जगणो रुजमादधात्येव । भगणो मङ्गलदायी नगणः सकलं फलं दिशति ।। ४४ ।। इति पिङ्गलेन कथितो गणदेवानां फलाफलविचारः । ग्रन्थस्यादौ कविना बोद्धव्यः सर्वथा यत्नात् ॥ ४५ ॥ मित्रद्वयेन ऋद्धिः स्थिरकार्य भृत्ययोर्भवति । मित्रोदास्ताभ्यामपि कार्याभावश्च बन्धोऽपि ॥ ४६ ।। मित्रारिभ्यां बान्धवपीडा कार्यं च मित्रभृत्याभ्याम् । भृत्याभ्यामुग्रो ऽसुख-मुदास्तभृत्यौ धनं हरतः ॥ ४७ ।। भृत्योदासीनाभ्यां भृत्यारिभ्यां च हाक्रन्द: । अल्पं कार्यमुदास्तान मित्रात् संजायतेप्युदास्ताभ्याम् ।। ४८ ॥ सम्यगसम्यङ न भवत्युदास्तश च वैरिणं' कुरुतः । शत्रोमित्रान्न फलं स्त्रीनाशः शत्रुभृत्ययोर्भवति ।। ४६ ॥ शत्रूदासीनाभ्यां धननाशः सर्वथा भवति । शत्रुभ्यां नायकमृतिरिति फलमफलं गणद्वये कथितम् ॥ ५० ॥
मात्रोद्दिष्टम् दद्यात् पूर्वयुगाङ्कान् लघोरुपरि गस्य तूभयतः । अन्त्याङ्के गुरुशीर्षस्थितान् विलुम्पेदथाङ्काश्च ।। ५१ ॥ उर्वरितैश्च तथाकैर्मात्रोद्दिष्टं विजानीयात् ।
___ मात्रानष्टम् अथ मात्राणां नष्टं यददृष्टं पृच्छयते रूपम् ॥ ५२ ॥ यत्कलकप्रस्तारो लघवः कार्याश्च तावन्तः ।। दत्वा पूर्वयुगाङ्कान् पृष्ठाकं लोपयेदन्त्ये ॥ ५३ ॥ उर्वरितोवरितानामङ्कानां यत्र लभ्यते भागः ।। परमात्रां च गृहीत्वा स एव गुरुतामुपागच्छेत् ।। ५४ ॥
वर्णोद्दिष्टम् द्विगुणानङ्कान दत्वा वर्णोपरि लघुशिरःस्थितानङ्कान् । एकेन पूरयित्वा वर्णोद्दिष्टं विजानीत ।। ५५ ।।
** ग.प्रती-त्याजयति सोऽपि देशं, तगणः शून्यफलं च विदधाति ।
मंगल भगरपो दायी, नगणात् सर्व समीचीनम् । १. ख. शून्यं फलेन विदधति । २. ख. ग. मगे। ३. क. सख । ४. ग. भत्यादिया। ५. ग. महाक्रन्दः । ६. ग. वैरिणां। ७. ग. उच्चरितैश्च । ८. ग. विद्धियंत्र। ६. ग. प्रश्नाडू। १०. ग. नास्ति पाठः ।