________________
२ ]
यथा -
वृत्तमौक्तिक प्रथमखण्ड
-
गौरीवरं भस्मविभूषिताङ्ग, इन्दुप्रभाभासितभालदेशम् । गङ्गातरङ्गावलिभासमान मूर्द्धानमानन्दितमानमामि
रेफहका रव्यञ्जनसंयोगात् पूर्वसंस्थितस्य भवेत् । वैकल्पिकं लघुत्वं वर्णस्योदाहरन्ति विद्वांसः ॥ ६ ॥
यथा -
11 5 1!
यथा -
जयति प्रदीपितकामो मम मानस हदनिमज्जनान्नित्यम् । यस्य गलगरलदम्भान् मालिन्यमन्तरस्थितं ' लग्नम् ॥ १० ॥ विकल्पस्थिति:
यद्यपि दीर्घं वर्णं जिह्वा लघु पठति भवति सोऽपि लघुः । वर्णांस्त्वरितं पठितान् द्वित्रानेकं विजानीत ॥। ११ ॥
अरे रे* ! कथय वार्तां दूति तस्यातिचित्रां
मम सविधमुपैष्यत्येष कृष्णः कदा नु । इति च कथयन्त्यां राधिकायां तदानी
मति - डगमगदेहः केशवोप्याऽऽविरासीत् ।। १२ ।। काव्यलक्षणेऽनिष्टफल वेदनम्
कनकतुला यद्वन्नहि सहते परमाणुवैषम्यम् । श्रवणतुला नहि तद्रच्छन्दोभङ्गेन वैषम्यम् ॥ १३ ॥ लक्षणविकलं काव्यं पण्डितसंसत्सु यो बुधः पठति । हस्ताग्र लग्नखङ्गः कृत्तं शीर्षं न जानाति ॥ १४ ॥
[ प०
मात्राणां गणव्यवस्थाप्रस्तारश्च
रसबाणवेददहनैः पक्षाभ्यां चैव सम्मिता मात्राः ।
येषां ते प्रस्ताराष्ट-ठ- ड ढ णेत्येव संज्ञकाः प्रोक्ताः ।। १५ ।। ट- त्रयोदशभेदाः स्युरष्टौ भेदोष्ठकारजाः । डस्य भेदाः पञ्च ढस्य त्रयो द्वावन्तिमस्य तु ॥ १६ ॥ गुरो आद्यस्याधो' लघुकमवधेहि प्रथमत -
स्ततः शेषान् वर्णानुपरितनतुल्यान् घटयत' ।
प० ८-१६
१. क. ख. मेन्तरस्थिलं । अन्तःस्थितमिति पाठः समीचीनः (सं० ) । २. ग. विजानीयात् ।
३. ग. त्र्यं णस्य द्वयं स्मृतम् । ४. ग. पूर्वस्याधो । ५. ख. रा. विरचय । * अत्र 'रे रे' इति लघुपठनीये स्तः ।