________________
७४ कारिकाः विभावेनानुभावेन विलासान्वितगीतार्थम् विलासालस्यवाष्पाणि विवक्षिताभिधेयोऽपि विशेषस्तु विलासः स्याद्
OF ७६४ ३०४
७८२ २
४८१
१६३
11
विशैषा इति चत्वारः विशेषार्थीहावस्तारः विषादम दोषार्थ : विस्फारश्चेतसो यस्तु विहितस्यानुवाद्यत्वे विहृतं तपनं मौग्ध्यम् वीथ्यङ्गानि च तत्र ateयामेको भवेद्रः वीरवीभत्सरौद्रेषु वृत्तं बहूनां धृष्टानाम् वृशं समवकारे तु वृत्तयः कैशिकीहीनाः वृरावर्तिष्यमाणानाम् वृत्तीनां विश्रान्तेः वैदर्भी चाय गौडी च वैयाकरणमुख्ये तु
मूलोककारिकाऽनुक्रमणिका पृष्ठांकाः । कारिकाः ८३ | शब्दार्थयोः पौनरुक्त्यम्ं २४५ शब्दार्थयोरस्थिरा ये २८२ शब्दार्थो भयशक्त्य • ३०२ | शब्दैरेकविधैरेव १७० | शरदिन्दुसुन्दररुचिः शरा मरणं जीव० ५२१ | शान्ते च हीननिष्ठे शान्ते जुगुप्सा कथिता २२६ शापार्थः सान्तरायश्च ७०४ | शिष्योऽनुजश्च वक्तव्यः १६३ | शुद्ध गानं गेयपदम् ५५० शुद्धो निश्चयगर्भोऽसौ २५७ शुश्रूपादिः प्रसादः ७३८ | शूरता दक्षता सत्यम् ५७१ शृङ्ग हि मन्मथोद्भेदः ५४१ शृङ्गारवीरशान्तानाम्
२०६. २८६ २२४ ४३२४६२*r ८१८ ४७४ १२८. २२८
.
शृङ्गारहाम्यकरुण०
२२८.
२५३
४१८ | शृङ्गारबहुलैकाङ्का शृङ्गारवीर रौद्राख्य० ७५७ शृङ्गारे कौशिकी वीरे
१८३ २७६
३१८
४८०
२७३
७०७
शृङ्गारेण तु बीभत्स० १३२ | शृङ्गारेऽस्य सहायाः
१२१
म प्रलयः वैशिष्टचादन्यमर्थम् व्यङ्गयस्य गूढागूढत्वाद्
७४ शृङ्गारोऽङ्गी नायकस्तु ५६ शोकस्यायितय भिन्नः ७७३ शोकोऽत्र स्थायिभावः
२४६. २६० २५८ १६२ १६५
४६१ शोभा कान्तिश्च दीप्तिश्च ५६४ शोभा प्रोक्ता शैव कान्तिः १०३० | शोभा विलासो माधुर्यम्
व्यजनं चेद्ययावस्थम् व्यवसायश्च विज्ञेयः व्याख्यानं स्वरसोक्तस्य व्याजोक्तिर्गोपनं व्याजा० व्याधिज्वरादिर्वातार्थ: व्यापारोऽस्ति विभावादेः व्यापि प्रासङ्गिकं वृत्तम् व्याहारो यत्परस्यार्थे व्रज्याक्रभेण रचितः
२१४ | शौर्यापराधादिभवम् ६५ | श्रवणं तु भवेत्तत्र
१२७ २०१ २३१ २३०
४२५ श्रवणादर्शनाद्वापि ५६७ श्रीचन्द्रशेखरमहाकवि ० ५६५ श्रीरासीना श्रीगदिते नौती यथेववाशब्दाः ४६७ : श्लिष्टरलक्षणचित्तार्था ४६८ : श्लिष्टैः पदैरनेकार्था०
८० श्लेषो विचित्रतामात्र म्
श शकादयश्च संभाष्याः शवराणां शकादीनाम शब्दबोध्यो व्यनक्त्यर्थः
पृष्ठांक
५६०
१०५६ २८१
८१२:
१.३
७८३
७५०