SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पर मूलोककारिकाऽनुक्रमणिका प्रष्ठांकाः | कारिकाः कारिकाः इलेषाद्विभक्तिवचन पृष्ठांका ५४६. ७४. १८७. ८४४ ४२६ ७१८ ७५८ १२७. ४०६ ११४ २१२ ४८ ११० १२१ ४पर १०२९ ३५० ७८१ सन्धी द्वावन्स्ययोस्तद्वत् सप्ताष्टनवपञ्चाम् १०॥ स प्रसादः समस्तेषु समं स्यादानुरूप्येण समर्पणं निवृत्तिश्च VER समस्तु वस्तु विषयः समापनं तु यस्सिय समाप्तपुनरात्तत्वम् ममासबहुला गौड़ी समासोक्तिः समैर्यत्र समाश्रित्यापि कर्तव्य समुच्चयोऽयमेकस्मिन् ५४७ सम्प्रवतेत नेतास्याम् सम्फेटस्तु समाधातः सम्भवन् वस्तुसम्बन्धी सरोपा स्यान्निगीर्णस्य सर्वश्राव्यं प्रकाशम् सर्वावस्थाविशेषेषु स लेशो भण्यते वाक्यम् सविकल्पकसंवेद्यः सहर्षा सुद्र कारा सहसैवार्थसंपत्तिः सा चेयं व्यम्जना नाम १८३ सादृश्येतरसंबन्धाः साधम्येणेतरेणार्था साधो इति तपस्पीच ५७४ २६३ साध्यतेऽभिमतश्चार्थ सा पूर्णा यदि सामान्य | सामदानार्थसंपन्नः ७७७ | साम भेदोऽथ दानं च सामादौ तु परिक्षीणे ८५ सामान्यं वा विशेषण २१३ सा वृत्तिय॑जना ११०. सा सहोक्तिमूलभूता ६५८ साहाय्यं सङ्कटे यत्स्यात् सिद्धत्वेऽध्यवसायस्य २८० । सुकुमारतयानानाम् षट्त्रिंशल्लसणान्यत्र पग्णालिकस्तृतीयस्तु संक्षिप्तिः स्थान्निवृत्ती संक्षेपो यत्तु संक्षेप संख्यातुमशक्यतया संग्रहश्वानुमानं च संदिग्धप्राधान्यं तु संध्यासूर्येन्दुरजनी० संपादयतां संध्यगम् संबोधनोक्तिप्रत्युक्ती संभोगविप्रलम्भौ च संभोगहीनसंपविट० संयुक्ता वधवधायः संलक्षितस्तु सूचमोऽर्थः संलापकं श्रीगदितम् संलापके वाचस्वारः संलीना स्वेषु गात्रेषु संशयोऽज्ञाततत्त्वस्य संस्कृतं संप्रयोक्तव्यम् संहार इति च प्राहुः सखीमध्ये गुणान् ब्रते सरेण त्रिरूपेण सट्टकं प्राकृताशेष० सम्चारिणस्तु एतिमति. सन्चार्यादेविरुद्धस्य सति हेतौ फलाभावे सत्यर्थे पृथगाया: सस्वमात्रोद्भवस्वात्त सत्वोद्रेकादखण्डस्व. सहमज्ञानचिन्तायैः सदशः क्षत्रियो वापि सन्दिग्धपुनरुत्वे सन्धिविबोधो ग्रथनम् सन्धिः शबलता चेति २८० ४८९ ३८६ ५८७ १५३ १७५ ५०४. ८२ ४५४ २४३ २४४ १११ ६४ १२२ ५३३ ८६४
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy