________________
कारिकाः योषिरसखीनाल. यौवने सत्वजास्तासाम्
मूलोक्तकारिकाऽनुक्रमणिका पृष्ठानमः | कारिकाः
| लोकातिशयसम्पत्ति १६२
लोकोत्तरचमत्कार
पृष्ठांकाः १०३६
५००
६९७ १७६ • ७४
४११ १९२ ४७६
२०२ २८२ २६२
रजप्रसाद्य मधुरैः रतिर्मनोऽनुकलेऽथे रतिर्हासश्च शोकाच रत्यायासमनस्ताप रत्यादयोऽप्यनियते रत्यादिज्ञानता० रत्याधु बोधका लोके रम्यवस्तुसमालोके रसभावौ तदाभासौ 'रसवस्प्रेय ऊर्जस्वि रसव्यक्तिमपेक्ष्यैषा रसस्यानित्वमाप्तस्य. रसानुगुणतां वीचय रसापकर्षका दोषाः रसोऽत्र करुणः स्थायी रहस्यार्थस्य भेदः रागप्राप्तिःप्रयोगस्य राजर्षिभिर्वयस्येति राजर्षिरथ दिव्यो वा राजविद्रवजादेस्तु रासकं पञ्चपात्रम् रूपकं रूपितारोपाद्वि० रौद्रः क्रोधस्थायिभावः रौद्रस्तु हास्यश्चमार०
३३
४१२
५५८
२४
४७५
४०१, वक्तरि क्रोधसंयुक्त २२५/ वक्तव्यकालेऽप्यवचः २२५ | वक्तृबोम्यवाक्यानाम् २२० वचः सातिशयं श्लिष्टम् २२३ वपुजलोद्गमः स्वेदः १०६ वरप्रदानसंप्राप्तिः ११२ वर्णानां प्रतिकूलत्वम् १७६ वर्णनाऽक्षरसंघात. १०३७ वर्णनात्र श्मशानादेः १०३७
वर्णनीया यथायोगम् ४७४
वर्णमात्रादड्डलिका ७३४ वर्णाः पदं प्रयोगाई. ४७७
वसन्तादिषु वर्ण्यस्य वस्वलकाररूपत्वात् | वाक्केल्याधिवले ४५६ | वाक्यं रसात्मकम्
वाक्यं स्यायोग्यता वाक्ये शब्दार्थशक्स्यु. वाग्वेशयोमुधुरता
वाच्येवादिप्रयोगे स्याद् ५७८ वाच्योऽर्थोऽभिधया ३६ वाच्यौ नटीसूत्रधारा २६० विकारान् सास्विकानस्य २७६ | विकृतं तु विदुयंत्र
विकृताकारवाक् चेष्टम् ७३ विकृताकारवाग्वेप० ४३० | विचारो युक्तिवाक्यैः ७६० विचित्रोज्ज्वलवेषा तु ५८२ विच्छिन्नावान्तरैकार्थः ५.1 वितर्कावेगसंभ्रान्ति ५४१ | विनयावादियुक्ता १६३ विभावनादिव्यापार ५०२ विभावना विना हेतुम् ११० | विभावादिपरामर्श
३.
१३३
१९७
३४
१८५
२५५ २५५ ५० १५३
लक्षणोपास्यते यस्य लषयालय इवोझेदः लाटी तु रीतिवैदर्भी लाभविस्मुनिसंफेटा० लास्यानानि दश कांस्ये दशविधम् लीला विलासो विच्छित्तिः लेशो मनोरथोऽनुक्त. लोके यः कार्यरूपः
.२७०
१३२
१०६