SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः यथा- भिक्षाटनम , आर्याक्लिामश्च । खण्डकाव्यं भवेत्काव्यस्यैकदेशानुसारि च। यथा-मेघदृतादि । कोपः श्लोकसमूहस्तु स्यादन्योन्यानपेक्षकः ।। ३२९ ।। वाजमाक्रमेण रचितः स एवातिमनोरमः । सजानीयानामेकत्र सन्निवेशो व्रज्या । यथा मुक्तावल्यादिः। अथ गद्यकाव्यानि । तत्र गद्यम् वृत्तगन्धोज्झितं मद्य, मुक्तकं वृत्तमन्धि च ।। ३३० ।। कामामुदाहति-भिभाटनम, आर्याविलासश्च । खण्डकाव्यं लक्षयति-खण्डकाव्यमिति । काव्यस्य-पूर्वलक्षितस्य महाकाव्यस्य, एकदेशानुसारि - एकदेशम् ( एकभागं, न तु सर्वामिति भावः ) अनुसरतीति तच्छीलम, अनुसरणशील, पद्य कदम्बवापिति शेषः । खण्डकाब्यं भवेत् । खण्डकाव्यमुदाहरति -यथा मेघदूनादि । आदिपदेन ऋतुसंहारनलोदयभर्तृहरिशतकत्रयचौरपञ्चाशिकादीनां परिग्रहः । कोषं लक्षयति-कोष इति । अन्योन्याऽनपेक्षकः = मिथोऽपेक्षारहितः, श्लोक. समूहः = पद्यकदम्बकं, "कोषः" ।। ३२९ ।। व्रज्याक्रमेण = "सजातीयानामेकत्र सन्निवेशो व्रज्या"। सजातीयानां = समान. प्रकाराणाम, पद्यानाम् एकत्र = एकस्मिन् काव्ये, सनिवेशः = अवस्थानं, व्रज्या, तक्रमेण तत्परिपाट्यः = रचितः, स एव = कोष एव, अतिमनोरमः अतिशयमनोहरः' भवतीति शेषः । कोषमुदाहरति-यथा मुक्तावल्यादिः । आदिपयेन अमातकार्या. सप्तशतीप्रभृतीनां परिग्रहः । गद्यकाव्यानि निरूपयति । तत्राऽऽदी गद्य लक्षयति-वत्तेति । वृत्तबन्धोसितं गद्यम्" । वृत्तबन्धः ( छन्दोगुम्फनम् ), तेन उज्झितं ( रहितम् ) पदकदम्बक गद्यम् । जैस-भिक्षाटन और आविलास । खण्डकाव्य-महाकाब्यके एक भागका अनुसरण करनेवाले पद्यसमूहको "खण्डकाव्य" कहते हैं । जैसे मेघदूत आदि । कोष-परस्परमें अपेक्षासे रहित श्लोकसमूहको "कोष" कहते हैं ॥ ३२९ ॥ तुल्य प्रकारवाले पद्योंको क्रमसे एकत्र कर रचित वह कोष अतिशय मनोहर होता है । जैसे-मुक्तावली आदि। गद्य काव्य । गद्य-छन्दके बन्धसे रहित पदसमूहको "ग" कहते हैं। यह गलमुक्तक वृत्तगन्धि ।। ३३० ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy