________________ साहित्यदपणे कैशिकीभारतीवृत्तियुक्तैकाङ्कविनिर्मिता 308 / / उदात्तनायिका भन्दपुरुषात्राङ गसप्तकम् / उपन्यासोऽथ विन्यासो विबोधः साध्वसं तथा / / 309 / / समर्पण निवृत्तिश्च संहार इति सप्तमः / उपन्यासः प्रसङगेन भवेत्कार्यस्य कीतनम् / / 310 // निदवाक्यव्युत्पत्तिविन्यासः इति स स्मृतः / भ्रान्तिनाशो विरोधः रत्यानियाख्यानं तु साध्व सम्। 311 / / सोपालम्भवचः कोपपीडयेह समपणम् / कैशिकीभारतीवृत्तियुक्ता- कैशिकीभारतीवृत्तिभ्यां युक्ता : एकाऽङ्कविनिमिता-एकाऽडून विनिर्मिता ( विरचिता) // 307 / / उदात्तनायिका-उदात्ता ( उत्तमा ) नायिका यस्यां सा। मन्दपूरुषा - मन्दः (हीनः ) पुरुषः ( नायकः ) यस्यां सा, तादृशी भाणिका भवति / अत्र = भाणिकायाम्, अङ्गसप्तकं भवेत् / तान्यङ्गानि यथा-१ उपन्यासः, 2 विन्यासः, 3 विबोधः। 4 साध्वसम् / / 309 // 5 समर्पणं, 6 निवृत्तिः, 7 संहारः, अयं सप्तमः / यथाक्रमं तान्यङ्गानि लक्षयति-उपन्यास इति / प्रसङ्गेन = उचिताऽवसरेण, कार्यस्य कीर्तनम् "उपन्यासः" भवेत् // 310 / / निर्वेदवाक्यव्युत्पत्तिः = निर्वेदवाक्यस्य ( "तत्त्वज्ञानापदादेः" ( 196 पृ.) इत्यादिलक्षणलक्षितनिवेदवचनस्य ) व्युत्पत्तिः (प्रपञ्चनम् ), स विन्यासो नाम स्मृतः / भ्रान्तिनाम: भ्रमनिवृत्तिः, "विबोधः" स्यात् / मिथ्याख्यानं अनुतकथनं तु "साध्वसं" नामाऽङ्ग भवेत् // 311 // इह-अस्या भाणिकायां, कोप्पीडया अमर्षबाधया, सोपालम्भवचः = आक्षेपयुक्त होती है / वह कैशिकी ओर भारती वृत्ति से युक्त होती है और एक अङ्कसे निर्मित होती है / / 308 // उसमें उत्तम नायिका होती है और हीन पुरुष नायक होता है। इसमें सात अङ्ग रहते हैं / जैसे-उपन्यास, विन्यास, विबोध तथा साध्वस / / 309 / / समर्पण, निवृत्ति और सातवाँ सहार ( अङ्ग) होता है / प्रसङगसे कार्यके कीर्तनको "उपन्यास" कहते हैं / / 310 // निर्वेद वचनके प्रपञ्च करनेको “दिन्यास' कहते हैं, भ्रान्ति हटाने को "विबोध" और झूठ कहनेको ' साध्वस" कहते हैं / / 311 / / / इस ( माणिका )में काधकी बाधासे उलहनावाले वचनको "समर्पण" कहते हैं।