SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः / 587 निदर्शनस्योपन्यासो निवृत्तिरिति कथ्यते // 312 / / संहार इति च प्राहुर्यकार्यस्य समापनम् / स्पष्टान्युदाहरणानि / यथा-कामदत्ता / एतेषां सर्वेषां नाटकप्रकृतित्वेऽपि यथौचित्यं यथालाभं नाटकोक्तविशेषपरिप्रहः। यत्र च नाटकोक्तस्थापि पुनरुपादानं तत्र तत्सद्भावस्या नियमः। अथ श्रव्यकाव्यानि श्रव्यं श्रोतव्यमानं तत्पद्यगद्यमयं द्विधा / / 313 / / तत्र पद्यमयान्याहयुक्तवचनं "समर्पणं" नामाऽतम् / निदर्शनस्य = दृष्टान्तस्य, उपन्यासः = उपस्थापनं; "निवृत्तिः" इति कथ्यते // 312 // यत् कार्यस्य = आरब्धकृत्यस्य, समापनं = समाप्तिकरणं तत् "संहार" इति च प्राहुः / यथा-कामदत्ता // 313 // एतेषामिति / एतेषां सर्वेषां = प्रकरणादीनां रूपकविशेषाणां, नाटिकादीनाम् उपरूपकविशेषाणां समस्तानां, नाटकप्रकृतित्वेऽपि = "विना विशेष सर्वेषां लक्ष्म नाटकवन्मतम् ( 388 पृ०)" इत्युक्त्या नाटकमूलत्वेऽपीति भावः, यथोचित्यम् = औचित्यमनतिक्रम्य, ययालाभ = लाभमनतिक्रम्य, नाटकोक्तविशेषपरिग्रहः = नाटकप्रतिपादितविशेषस्वीकारः / पुनरुपादानं - पुनर्ग्रहणं, तत्र तत्सद्भावस्य = तत्सत्तायाः, नियमः = नियमन, यथा-वीथ्यां वीथ्यङ्गानाम् / सलक्षणं श्रव्यकाव्यभेदी निर्दिशति-श्रव्यमिति / श्रोतम्यमानं - श्रवणीय: मात्र, श्रव्यं =अव्यकाव्यम् / तत् = श्रव्यकाव्य, पद्यगद्यमयं = पद्यमयं गद्यमयं च / द्वाभ्यां प्रकाराभ्यां, बोद्धव्यमिति शेषः / / और दृष्टान्त स्थापित करनेका "निवृत्ति" कहते हैं / / 312 / / कार्य समाप्त करनेको "संहार" कहते हैं / / उदाहरण स्पष्ट हैं / जैसे-कामदत्ता / प्रकरण आदि और नाटिका आदि इन सभीका नाटक प्रकृति होनेसे औचित्य और लाभके अनुसार नाटकमें कही गई विशेष वस्तुका परिग्रह होता है / जहाँ जहाँपर नाटकमें कहे गये विषयका भी फिर ग्रहण होता है वहां उसको ग्रहण करनेका नियम होता है। भव्य काव्य-जो केवल श्रोतव्य ( सुननेके योग्य, अभिनेय नहीं ) होता है। उसे "पव्यकाव्य" कहते हैं, वह दो प्रकारका होता है-गद्यमय और पद्यमय // 313 //
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy