________________ षष्ठः परिच्छेदः 583 संफेटप्रन्थनयोः पूर्वमुक्तत्वादेव लक्ष्म सिद्धम् / यथा-कनकावतीमाधवः। अथ विलासिका शृङ्गारबहुलकाङ्का दशलास्याङ्गसंयुता / विदूपकविटाभ्यां च पीठमर्दैन भूषिता / / 301 // हीना गर्भविमर्शाभ्यां संधिभ्यां हीननायका / स्वल्पवृत्ता सुनेपथ्या विख्याता साविलासिका।। 302 // केचित्तु तत्र विलासिकास्थाने विनायिकेति पठन्ति। तस्यास्तु 'दुर्मल्लिकायामन्त(वः" इत्यन्ये / अथ दुर्मल्लिका दुल्ली चतुरङ्का स्यात् कैशिकीभारतीयुता / यथा कनकावर्तामाधवः / विलासिकां लक्षयति-शनारबहुलेति। श्रृङ्गारबहुला = शृङ्गाररस. प्रचुरा / एकाऽङ्का, दशलास्याङ्गसंयुता = दश लास्याङ्गानि ( उद्घात्यकादीनि ) : संयुता / भूषिता = अलङ्कृता / / 301 // गर्भविमर्शाभ्यां सन्धिभ्यां होना = मुखप्रतिमुखनिर्वहणसन्धियुक्तेति भावः स्वल्पवृता = स्वल्पं ( स्तोकम् ) वृत्तं ( चरित्रं पद्य वा ) यस्यां सा "वृत्तं पद्ये चरित्र चे" त्यमरः, सुनेपथ्या = शोभनं नेपथ्यं ( वेषः ) यस्यां सा / सा "विलासिके"ति विख्याता // 302 // मतान्तरे प्रदर्शयति-केचिविति / दुमल्लिकां लक्षयति-दुर्मल्लीति / चतुरङ्का = चत्वारोऽङ्का यस्यां सा। संफेट और ग्रन्थनके पहले ही कहे जानेसे लक्षण सिद्ध है / जैसे मानकावतीमाधव / विलासिका-श्रृङ्गार रससे प्रचुर, एक अङ्कवाली, लस्य के उद्धात्यक मादि दश अङ्गोंसे युक्त, विदूषक, विट और पीठमदंसे अलङ्कृत / / 301 / / गर्भ और विमर्श सन्धि से रहित जिसमें नायक निकृष्ट है थोड़े चरित्र वा पवसे युक्त, सुन्दर वेषसे युक्त, वैसे उपरूपकको 'विलासिका' कहते हैं / / 302 // कुछ विद्वान् "विलासिका" के स्थान में "विनायिका" पढ़ते हैं / और विद्वान् - लोग उसका "दुर्मल्लिका" में अन्तर्भाव है ऐसा कहते हैं / दुर्मल्लिका-चार अलोंसे युक्त, कंशिकी और भारतीवृत्ति सहित