________________ साहित्यदर्पणे वर्णनात्र श्मशानादेहीनः स्यादुपनायकः / सप्तविंशतिरङ्गानि भवन्त्येतस्य तानि तु / / 297 / / आशंसातकसंदेहतापोगप्रसक्तयः / / प्रयत्नाथनोत्कण्ठावहित्याप्रतिपत्त्यः // 298 / / विलासालस्यबाष्पाणि प्रहावासमूढताः / साधनानुगमोच्छवासविस्मयप्राप्तयस्तथा. // 299 / / लाभविस्मृतिसंफेटा वैशारय प्रबोधनम् / चमत्कृतिश्चेत्यमीषां स्पष्टत्वालक्ष्म नोच्यते / / 300 / / अत्र - अस्मिन् शिल्पके, श्मशानादे:-पितृवनादेः, अत्रादिपदेन शवादेग्रहणम् / 'वर्णना = कीर्तनम् / हीनः = अधमः, सपनायकः स्यात् / एतस्य = शिल्पकस्य, सप्त. विंशतिरङ्गानि भवन्ति / तानि तु / / 297 / / १आशंसा, 2 तकः, 3 सन्देहः, 4 तापः, 5 उद्वेगः, 6 प्रसक्तिः = आसक्तिः / 7 प्रयत्नः, 8 प्रथनम्, "उपन्यासस्तु कार्याणां ग्रथनम्" इत्येतल्लक्षणलक्षितः(४७१ पृ.)" निर्वहणाऽङ्गविशेषः 9 उत्कण्ठा, 10 अवहित्था, 11 प्रतिपत्तिः = ज्ञानम् / / 298 // / 12 विलासः, 13 आलस्य, 14 बाष्पं, 15 प्रहर्षः, 16 आश्वासः, 17 मूढता; 18 साधनानुगमः = अमीष्टसाधनज्ञानम, 19 उच्छ्वासः, 20 विस्मयः, 21 प्राप्तिः= सुखासादनम् / / 299 // 22 लामः = अन्यपदार्थप्राप्तिः, 23 विस्मृतिः, 24 संफेटः = रोषभाषणम् (459 पृ०)। 25 वैशारब = विद्वत्त्वं, "विद्वत्सुप्रगल्भो विशारदो" इत्यमरः / 26 प्रबोधनम्, 21 चमत्कृतिश्न, अमीवाम् = एतेषामङ्गाना, स्पष्टत्वात् = स्फुटल्यात लक्ष्म = लक्षणं, न उच्यते // 30 // इसमें श्मशान ( मरघट ) आदिका वर्णन रहता है, निकृष्ट पुरुष उपनायक होता है। इसके सत्ताईस अङ्ग होते हैं, वे ये हैं-।। 297 / / 1 आशंसा, 2 तर्क, 3 सन्देह, 4 ताप, 5 उद्वेग, 6 प्रसक्ति ( आसक्ति ); 7 प्रयत्न, 8 ग्रथन, 9 उत्कण्ठा, 10 अवहित्था ( पाकार छिपाना ), 11 प्रतिपत्ति (ज्ञान), // 298 / / 12 विलास, 13 मालस्य, 14 बाष्प, 15 प्रहर्ष, 16 आश्वास, 17 मूढता, 18 साधनाऽनुगम ( अभीष्ट साधनका ज्ञान ), 19 उच्छवास, 20 विस्मय (आश्चर्य); 21 प्राप्ति ( सुखप्राप्ति ), 22 लाभ ( अन्य पदार्थकी प्राप्ति ) / / 299 // ... 23 विस्मृति, 24 संफेट (क्रोधसे भाषण ), 25 वैशारद्य (विद्वत्ता), 26 प्रबोधन 27, चमत्कृति / स्पष्ट होने से इनका लक्षण नहीं कहते हैं / 300 / /