SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः 1 नायका देवगन्धर्वयक्षरक्षां महारगाः भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ॥ २४३ ॥ वृत्तयः कैशिकीहीना निर्विमर्शाश्च सन्धयः । दीप्ताः स्युः षड्रमाः शान्तदास्यशृङ्गारवर्जिताः ।। २४४ ॥ अत्रोदाहरणं च 'त्रिपुरदाहः' इति महर्षिः । ५५३ अहामृग: ईहामृगों प्रकीर्तितः । मिश्रवृत्तश्चतुरङ्कः मुखप्रतिमुखे सन्धी तत्र निर्वहणं तथा ।। २४५ ।। अङ्गानि - अवयवाः, इह = अस्मिन् डिमे, चत्वारोडा मताः, विष्कम् प्रकप्रवेश को न भवतः ।। २४२ ।। देवगन्धर्वयक्षरक्षो महोरगाः भूतप्रेतपिशाचाद्या : अत्यन्तम् उद्धताः - अविनीताः बोडश नायका भवन्ति । २४३ ॥ - कैशिकीहीनाः कैशिकी रहिताः, वृत्तयः . भारत्याद्याः भवन्ति । निविमर्शा:= विमर्शरहिताः, सन्धयः= मूर्खप्रतिमुखगर्भोपसंहृतयः, सन्धयो भवन्ति । शान्तशृङ्गारहास्यवर्जिताः, षड् रसाः= करुणरौद्रवीरभयान कबी मत्सा मुखसंज्ञकाः, दीनाः स्फुटस्वरूपाः, भवन्ति ।। २४४ ॥ डिमस्योदाहरणं त्रिपुरदाह इति महर्षिः = भरतः । = = मृगं लक्षयति - ईहामृग इति । मिश्रवृत्तः ख्याताऽख्य' तेतिवृत्तः, चतुरङ्क:चत्वारः अङ्काः यस्मिन् सः । तादृशो रूपकविशेष ईहामृगः प्रकीर्तितः प्रवर्णितः । तत्र = तस्मिन् ईहामृगे, मुखप्रतिमुखे सन्धी, तथा निर्वहणं च सन्धिर्भवति ॥ २४५ ॥ इसमें चार अङ्क होते हैं, और विष्कम्भक और प्रवेशक नहीं रहते हैं । २४२ ॥ इसमें देवता, गन्धवं यक्ष, राक्षस, महोरग ( विशाल सर्प ), भूत, प्रेत और पिशाच आदि अत्यन्त उद्धत ( दुर्विनीत ) सोलह नायक होते हैं ।। २४३ ।। इसमें कैशिकीको छोड़ कर और सब भारती आदि वृत्तियाँ विमर्श छोड़कर मुख आदि चार सन्धियाँ होती हैं, तथा शान्त, हास्य और शृङ्गार रसको छोड़कर करुण बादि छः रस स्फुट रूपसे रहते हैं ।। २४४ ॥ इसे में उदाहरण है "त्रिपुरदाह" यह महर्षि ( भारत ) का कथन है । ईहामृग - पुराण आदिमें प्रसिद्ध और अप्रसिद्ध चरित्र से युक्त और चार अङ्कोंवाले रूपकको “ईहामृग " कहते हैं। इसमें मुख, प्रतिमुख और निर्वहण सन्धियाँ होती हैं ।। २४५ ।।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy