SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः "10 प्रवर्तनं तु कार्यस्य यत्स्यात्साधुप्रवर्तनम् । यथा वेण्याम् 'राजा- कञ्चुकिन् ! देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य भीमसेनस्य विजयमङ्गलाय प्रवर्तन्तां तत्रोचिताः समारम्माः। आख्यानं पूर्ववृत्तोक्तिःयथा तत्रैव'देशः सोऽयमरातिशोणितजलयस्मिन् हदाः पूरिता:-' (वे० सं०३-३३)। इत्यादि। -युक्तिरावधारणम् ।। २११।। प्रवर्तनं लक्षयति-प्रवर्तनमिति । कार्यस्य = कस्यचिकमंगः, यत् साधुप्रवर्तनं = समीचीनाऽऽरम्भः, तत् "प्रवर्तन" नाट्याऽलङ्कारः। प्रवर्तनमुदाहरति-यति । बहुमानात-अधिकसत्कारात्, उचिता: संयोग्या: समारम्भाः = समीचीनकर्माणि । अत्र माङ्गलिककार्यस्य साधुप्रवर्तनात् "प्रवर्तनम्" । . आख्यानं लक्षयति-माख्यानमिति । पूर्ववृत्तोक्तिः = पूर्ववृत्तस्य ( अतीतवृत्तान्तस्य ) उक्तिः ( कथनम् ) "आख्यानं" नाम नाट्याऽलङ्कारः । ___ आख्यानमुदाहरति-यथेति । अरातिशोणितजलः = अरातीनां (शणाम् ) शोणितानि ( रुधिराणि ) एव जलानि ( सलिलानि ) । तैः । अत्राश्वत्थाम्नः परशुरामकृतपूर्ववत्तोक्तराख्यानम् । युक्ति लक्षयति-यक्तिरिति । अर्थाऽवधारणम् = अर्थस्य (विषयस्य ) अवधारणं ( कर्तव्यत्वनिश्चयः ) 'युक्ति" नाम नाट्याऽलङ्कारः ।। २११ ।। प्रवर्तन--किसी भी कार्यको अच्छी तरहसे आरम्भ करनेको प्रवर्तन" कहते हैं। जैसे वेणी (संहार )में--राजा (युधिष्ठिर) "कञ्च किन् ! भगवान् देवकीनन्दन ( कृष्णजी ) के अधिक सम्मान करके वत्स भीमसेनके विजयमङ्गलके लिए उसमें उचित कार्य किये जायं"। प्राख्यान-अतीत वृत्तान्तके कथनको "पाख्यान" कहते हैं । जैसे वहींपर-"यह वही देश है, जिसमें शत्रुओंके रुधिर जलोंसे तालाब परे गये हैं ।" इत्यादि। यक्ति-विषयकी कर्तव्यताके निश्चयको "युकि" कहते हैं। जैसे वहीं ( वेणी संहार में ) .
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy