________________
साहित्यदर्पणे
-नीतिः शास्त्रेण वर्तनम् । यथा शाकुन्तलेदुष्यन्तः-विनीतवेषप्रवेश्यानि तपोवनानि ।' इति ।
उक्तसाथस्य यत्त स्यादुत्कीतनमनेकधा ॥ २०६॥ उपालम्भविशेषेण तत् स्यादर्थविशेषणम् । यथा शाकुन्तले राजानं प्रति
'शारिवः-आः कथमिदं नाम, किमुपन्यस्तमिति ? ननु भवानेक नितरां लोकवृत्तान्तनिष्णातः।।
सतीमपि ज्ञातिकुलकसंश्रयां जनोऽन्यथा भर्तृमती विशङ्कते । अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ।।'
(अ० शा०५-१७) नीति लक्षति-नीतिरिति । शास्त्रेण = शास्त्रानुसारेण, वर्तन = वृत्तिः नीति म काव्याऽलङ्कारः।
नीतिमुदाहरति-यथेति। विनीतवेषप्रवेश्यानि = विनीतवेषेग ( अनुद्धतनेपथ्येन ) प्रवेश्यानि (प्रवेशयोग्यानि )। अत्र "हीनाऽन्नवस्त्रवेष: स्यात्सर्वदा गुरु. सन्निधो।" ( मनुः २-१९४ ) इति धर्मशास्त्रानुसारेण वर्तनात् "नीतिः"।
अर्थविशेषणं लक्षयति-उक्तस्येति । उक्तस्य अभिहितस्य, अर्थस्य विषयस्य, उपालम्मविशेषेण = निन्दाविशेषेण, क्वचित् "उपालम्मस्वरूपेणे"ति पाठान्तरम् । यत्तु अनेकधा-बहुवारम्, उत्कीर्तनं = संसूचनं, तत् "अर्थशिशेषणं" नाम नाट्याऽलङ्कारः ।
अर्थविशेषणमुदाहरति-यथेति। नितरां सातिशयम् । लोकवृत्तान्त निष्णातः= लोकचरित्राऽभिज्ञः ।
सतीमिति । शाङ्गरवस्य दुष्यन्तं प्रत्युक्तिरियम् । जनः = लोकः, भर्तृमती = सर्तृकां स्त्रियं, सतीम् अपि पतिव्रताम् अपि, ज्ञातिकुलंकसंश्रयां = ज्ञातिकुलं (पित्रादिबन्धुवंशः) एव एकः ( मुख्यः ) संश्रयः (आश्रयः ) यस्यास्ताम्, अन्यथा = अन्यप्रकारेण, भावान्तरेण असतीमिति भावः । विशङ्को में संशेते, अतः -
नीति--शास्त्र के अनुसार आचरण करनेको नीति' कहते हैं। जैसे शाकुन्तलमें-दुष्यन्त-'तपोवनों में विनीत बेपसे प्रवेश करना चाहिए"।
अर्थ विशषण- हे गये विषय का विशेष उलहनेसे जो अनेक प्रकारसे उत्कीर्तन है उसे “अर्थविशेषण" कहते हैं ।। २०६ ।।
जैसे शाकुन्तलमें राजाको शारिव पाहते है--ओह ! यह कैसे ? का रक्खा गया ? आप ही लोक चरित्र के अच्छी तरहसे जानकार हैं । "लोक सधवा स्त्रीको पत्रिोनेपर भी वह पितृकुलमें ही मुख्य आघय लेती है तो "यह पतिव्रता नहीं है"