________________
षष्ठः परिच्छेदः
9F
अक्षमा सा परिभवः खल्पोऽपि न विषह्यते । यथा शाकुन्तले
'राजा-भोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिः। किं पुनरिमामतिसन्धाय लभ्यते।
शाङ्गरव:-विनिपातः-' इत्यादि ।
गोऽवलेप वाक्यम्यथा तत्रैव'राजा-ममापि नाम सत्त्वैरभिभूयन्ते गृहाः ? ।'
-कार्यस्यारम्भ उद्यमः ॥ २०॥ पक्षमा लक्षयति-प्रक्षमेति । यत्र, स्वल्पोऽपि = स्तोकोऽपि, परिभवः = तिरस्कारः, न विषह्यते = नो मृष्यते, सा "अक्षमा"।
अक्षमामुदाहरति-यथेति। तथ्यवादिन् = सत्यभाषिन् !' अभ्युपगतं = स्वीकृतम् । इमां - शकुन्तलाम्, अतिसन्धाय = वञ्चयित्वा, विनिपातः = अवनतिः । मत्र "सत्यवादि"निति सोल्लुण्ठनोक्त्या जातस्य परिभवस्य शाङ्गरवेणाऽसहनात् "अक्षमा" नाम नाट्याऽलङ्कारः ।
गर्व लक्षयति-गवं इति । अवलेपजम् = अहङ्कारजनितं, वाक्यं = पदसमूहः,"गर्वः" नाट्याऽलङ्कुतिः ।।
... गर्वमुदाहरति-यथेति । तत्रव = शाकुन्तल एव । सत्त्वः = दुष्टजन्तुभिः । अभिभूयन्ते = पराभाव्यन्ते । अत्र "ममापी"त्यनेन अबलेपसूचकवाक्येन गर्यो नाम नाट्याऽलङ्कारः।
उद्यम लक्षति-कार्यस्येति । कार्यस्य = कस्याऽपि कर्मणः, आरम्भः = उपक्रमः "उद्यमः" । २०० ।
प्रक्षमा-थोड़े भी तिरस्कारको न सहना "मक्षमा" है।
जैसे शाकुन्तलमें राग-हे सत्यवादिन् ! हमने मजूर कर लिया, इनको प्रतारण कर मैं क्या पाउगा? शाङ्गरव-"अवनति" इत्यादि ।
गर्व-अभिमानसे उत्पन्न वाक्यको "ग" कहते हैं।
से यहीं (शाकुन्तल ) पर-राजा-मेरे भवन भी दुष्ट जन्तुओं से अभिभूत होंगे?।
उद्यम-कार्यके आरम्पको "उखम" कहते हैं।