SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे अभ्यर्थनापरवाक्यैः पृच्छार्थान्वेषणं मता ॥ १९० ॥ यथा तत्रैव 'सुन्दरकः-अज्जा ! अवि णाम सारधिदुदिओ दिट्टो तुझेहिं महाराओ दुर्योधणो ण वेत्ति ।' प्रसिद्धिोकसिद्धार्थैरुत्कृष्टैरर्थसाधनम् । यथा विक्रमोर्वश्याम्'राजा-सूर्याचन्द्रमसौ यस्य मातामहपितामहो । स्वयं कृतः पतिभ्यामुर्वश्या च भुवा च यः॥' विदधामि किम् ? शार्दूलविक्रीडितं वृतम् । अत्राऽऽयुधनिर्वीर्यस्वादिघोषणायां भर्त्सनातो "गहणं" नाम लक्षणम् । .. पृच्छां लक्षयति-प्रम्पर्थनापररिति । अभ्यर्थनापर:=प्रार्थनापरः, वाक्यःपदसमूहः, अर्याऽन्वेषणं = विषयगदेषण, "पृच्छा" मता ।। ६९० ॥ पृच्छामुदाहरति-प्रज्जा इति । "आर्याः । अपि नाम साथिद्वितीयो दृष्टो युष्माभिमहाराजो दुर्योधनी न "ति । संस्कृतच्छायो । सारथिद्वितीयः = सारथिना (सूतेन ) द्वितीयः । बत्राऽभ्यर्थनपरवाक्येन दुर्योधनाऽन्वेषणात्पृच्छा नाम लक्षणम् । प्रसिदि लक्षयति-प्रसिद्धिरिति । उत्कृष्टः = उत्कर्षयुक्तः, लोकसिद्धाऽर्थ:अवनसिविषयः, अर्थसाधनं = विषयप्रतिपादनं "प्रसिद्धिः"। ... प्रसिडिमुदाहरति-सूर्याचन्द्रमसाविति । यस्य-राज्ञः-पुरूरवसः, सूर्याचन्द्रः मसो = रविचन्द्रो, सूर्य, चन्द्रमा ति दन्तः । "देवताइन्द्र च' इत्यानङ् । मातामह पितामहो - मातृपिता पितृपिता इत्यर्थः । "पितृव्यमातुलमातामहपितामहा" इति निपातः । “मातृपितृभ्यां पितरि डामहच्" इति मातापितृशब्दाभ्यां डामहच् प्रत्ययेन पातामहपितामहो। एवं पः= पुरूरगः, उर्वश्या - अप्सरोविशेषण, भुवा च - पृषिव्याप, दाभ्याम् = उभाभ्यामेव, स्वयम् = आत्मना, पतिः = स्वामी, कृतः = विहितः । बत्र सूर्यादिभिः प्रसिद्धाऽर्थः पुरुरवसोऽर्थसाधनात् प्रसिद्धिः। सारथियोंके वशमें मैं पैदा हमा है क्या? जो कि मैं अद्र शत्रसे किये गये अपकारको अस्त्रसे न कर आंसूसे प्रतीकार करूंगा क्या? पृच्छा-प्रार्थनावाले वाक्योंसे विषयके अन्वेषणको "पृच्छा" कहते हैं ।१९०॥ - वैसे यहीं (वेणीसंहार) पर-सारथि-"आर्यों ! सारपिके साथ महाराज दुर्बोधनको आपलोगोंने देख लिया है कि नहीं? प्रसिद्धि-उत्कर्षयुक्त लोकप्रसिद्ध विषयोंसे विषयके प्रतिपादनको "प्रसिद्धि" कहते हैं । जैसे विक्रमोर्वशीमें राजा (पुरुरवा)-जिनके मातामह सूर्य, पितामह पाद्र हैं, बो कि उर्वशी और भूमिसे स्वयम् वरण किये गये पति हैं।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy