________________
षष्ठः परिच्छेदः
सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्यथा॥'
क्षणोद्घोषणायां तु भत्सना गहणं तु तत् । यथा तत्रैव-कर्ण प्रति'अश्वत्थामानिर्वायं गुरुशापभाषितवशास्कि मे तवेवायुधं ?
सम्प्रत्येव भयाद्विहाय समरं प्राप्तःऽस्मि किं त्वं यथा ? जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले ?
क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्रेण नास्त्रेण यत ?' मानः, सः = द्रोणः, अभयं = भयाऽभावम्, अर्जुनादिति शेषः । दत्त्वा = वितीय, किरीटिना = अर्जुनेन, वध्यमानं = व्यापाद्यमानं, सिन्धुराज-जयद्रथं, कथं = केन प्रकारेण, उपेक्षेत = उपेक्षां कुर्यात् । अत्र सिन्धुराजोवेक्षारूपस्याऽन्तरस्योक्त्या द्रोणस्य पुत्राsभिषेकाऽभिप्रायस्य प्रतीतेरापत्तिर्नाम लक्षणम् ॥ १८९ ।।
गर्हणं लक्षयति-दूषणोद्घोषणायामिति । यत् दूषणोद्घोषणाया-दूषणस्य । दोषस्य ) उद्घोषणायाम् ( उत्कीर्तने ) भर्त्सना = तर्जनं, तत्तु "महणं" नाम शक्षणम् । - गर्हणमुदाहरति-नियमिति । अवस्थामा कर्ण भत्संपते-हे कणं !, तव इव, मे - मम, आयुधम् अपि-अस्त्रम् अपि, गुरुशापभाषितवशात-गुरोः ( आचार्यस्य, परशुरामस्येति भावः) शापभाषितवशात् (दुरेषणावचनवशाद.), निर्वीय कि-निर्बलं किम् ?, त्व यथा = त्वम् इव, सम्प्रति एव = इदानीम् एव, भयात् = भीतेर्हेतोः; समरं - युद्धं, विहाय = त्यक्त्वा, प्राप्तोऽस्मि- उपागतोऽमि, कि ? शिबिर इति शेषः । बह, स्तुतिवंशकीर्तनविदां = स्तुति ( राजनुतिम ). वंशकीर्तनं ( राजकुलवर्णनम् ) विदन्ति ( जानन्ति ) इति, तेषां, तादृशानां, सारथीनां - सूतानां, कुले = वंशे, जातःउत्पन्नः, किम् ? क्षुद्राऽरातिकृताऽप्रियं = क्षुद्राऽरातिभिः (तुच्छशत्रुभिः ) कृतम् (विहितम् ) अप्रियम् ( अपकारम् ), अस्रेण - नयनस लिलेन, प्रतिकरोमि किप्रतिकारं विदधामि कि?, अस्त्रेण = आयुधेन, न प्रतिकरोमि किं ? = प्रतिकारं न करनेवाले ) वे द्रोणाचार्य अभय देकर भी अर्जुनसे मारे जाते हुए सिन्धुराज (जयद्रथ); की उपेक्षा करते है।
गहण-दोषके उत्कीर्तनमें भर्त्सना करनेको "पहण" कहते हैं। जैसे वहीं: (वेणीसंहार) पर कर्णको अश्वत्थामा-हे कर्ण| तुम्हारे अस्त्र के समान मेत अस्त्र श्री गुरुके शाप वाक्यसे निर्बल है क्या ? तुम्हारे समान में भी अभी भयसे युद्धको छोड़हर शिविर (छावनी) में आया हूं क्या ? राजाओंकी स्तुति और वंशकीर्तन करनेवाले