SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ ५१६ साहित्यदपणे यथा शाकुन्तले किं शीकरैः छमविमदिभिराद्रवात सञ्चारयामि नलिनीदलतालवृन्तम् । अङ्के निवेश्य चरणावुत पद्मताम्रौ संवाहयामि करभोरु ! यथासुखं ते ।।' अर्थापत्तियदन्यार्थोऽर्थान्तरोक्तेः प्रतीयते ॥ १८९ ॥ यथा वेण्याम्:- द्रोणोऽश्वत्थामानं राज्येऽभिषेक्तुमिच्छतीति कथयन्त कर्ण प्रति'राजा-साधु अङ्गराज ! साधु, कथमन्यथा दत्त्वाभयं सोऽतिरथो वध्यमान किरीटिना। मालामुदाहरति-किमिति । दुष्यन्तस्य शकुन्तल! प्रत्युक्तिरियम् (३-१८)। हेमकुन्तले !, क्लमविदिभिः-ग्लानि निवारिभिः, शीकरः = जलकर्णः, आर्द्रवातम् - (क्लिन्नः, शीत इति भावः ) वातः ( वायुः ) यस्य तत्, नलिनीदलतालवन्तं मलिनीदलं ( कमलिनीपत्त्रम् ) एव तालवन्तं ( व्यजनम् ), सञ्चारयामि कि-सञ्चासयामि किम् ? हे करभोरु = करभो । मणिबन्धात्कनिष्ठापर्यन्तकरबहिर्भागो ) इव, पूर्वाऽनुवृत्ताविति भावः, ऊरू ( सक्यिनी ) यस्याः सा तत्सम्बुद्धी, करमोरुशब्दस्य मनुष्यजातिवाचकत्वाभावादूडोप्रवृत्तः सम्बुद्धी "करभोर" इति प्रयोगश्चिन्त्यः । उतअथवा, पद्मताम्रौ = रक्तकमलसमरक्तवणौं, ते - तव, चरणो, अरू = उत्सङ्गे, निधाय = स्थापयित्वा, यथासुखं = सुखाऽनतिक्रमपूर्वकं, संवाहयामि = मर्दयामि । बसन्ततिलकावृत्तम् । अत्र दुष्यन्तस्य सुरतरूपाऽभीष्टाऽयं तालवन्तसंचारणचरणसंवाहनरूपादनेकार्थप्रतिपादनात् माला नाम लक्षणम् । _ अर्थापत्ति लक्षयति-प्रर्यापत्तिरिति। अर्थान्तरोक्तेः = अन्याऽर्थकथनाद, पद, अन्याऽर्थ:-अपराऽर्षः, प्रतीयते-ज्ञायते, सा, "अर्थापत्तिः" ।। १८९॥ अर्यापत्तिमुदाहरति-यति । दत्त्वेति । दुर्योधनस्याऽङ्गराज कर्ण प्रत्युक्ति रियम् । एवं त्वदुक्तं सत्यं, न चेतनो यदि, तदा, अतिरथः = अपरिमितभंटेयुध्य. जैसे शाकुन्तलमें राजा (दुष्यन्त) शकुन्तलाको--"ग्लानि हटाने वाले जल कणोसे ठण्डी हवासे युक्त कमलके पत्तोंकी पंखाको झलू क्या ? अर्था लाल कमलके समान (माल) तुम्हारे चरणोंको गोदमें रख कर सुखपूर्वक मर्दन करूं (दाबल)"। अर्थापत्ति-भिन्न अर्थको कहने से जहां दूसरा ही अर्थ जाना जाता है उसे "बर्यापत्ति" कहते हैं ।। . जैसे वेणी ( संहार ) में "द्रोणाचार्य अश्वत्थामाको राज्य में अभिषिक्त करना चाहते हैं" ऐसा कहते हुए कर्णको राजा (दुर्योधन)-वाह बङ्गराज (कर्ण)! वाह । ऐसा नहीं तो (मापका बबन सब नहीं होता तो) कैसे बतिरप (अपरिमित भटोसे युद्ध -
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy