________________
वाचा यथा
षष्ठः परिच्छेदः
५१५
' प्रसाधय पुरीं लङ्कां राजा त्वं हि विभीषण ! आर्येणानुगृहीतस्य न विघ्नः सिद्धिमन्तरा ॥' एवं चेष्टाऽपि ।
वाक्य : स्निग्धैरनुनयो भवेदर्थस्य साधनम् ॥ १८८ ॥ यथा वेण्याम्--- अश्वत्थामानं प्रति
'कृपः - दिव्यास्त्रग्रामकोविदे भारद्वाजतुल्यपराक्रमे किं न संभाव्यते
त्वयि ।'
=
माला स्याद्यदभीष्टार्थं नैकार्थप्रतिपादनम् ।
दाक्षिण्यमुदाहरति-वाचा-प्रसाधयेति । लक्ष्मणः सुग्रोवो वा विभीषणमनुशास्ति
1
हे विभीषण !, लङ्कां पुरीं = नगरी, प्रसाधय = शासनेन भूषय, हि यस्मात्कारणात् त्वं राजा भूपः, तस्या इति शेषः । आर्येण = पूज्येन, रामचन्द्रेणेति भावः, अनु. गृहीतस्य कृताऽनुग्रहस्य जनस्य सिद्धिम् अन्तरा = कार्य साफल्यमध्ये, सिद्धिमित्यत्र " अन्तराऽन्तरेण युक्ते" इति द्वितीया । विघ्नः = अन्तरायः न = नो भवति । अत्र वाचा विभीषणचित्तानुवर्तनाद्दाक्षिण्यम् ।
2
---
चेष्टया दाक्षिण्यं - शाकुन्तले राजा - " तदहमे नामनृणां करोमीत्यङ्गुलीयकं ददाति" । अत्राऽङ्गुलीयकदानरूपचेष्टया शकुन्तलोचित्ताऽनुवर्तनेन दाक्षिण्यम् !
अनुनयं लक्षयति- वाक्येरिति । स्निग्धेः = स्नेहयुक्तः, वाक्ये: - पदसमूहैः, अर्थस्य = प्रयोजनस्य, साधनं सम्पादनम्, "अनुनयों" भवेत् ॥ १८८ ॥
अनुनयमुदाहरति - यथेति । दिव्यास्त्रग्रामकोविदे - लोकोत्तरायुधसमूहज्ञांतरि मारद्वाजतुल्यपराक्रमे = भारद्वाजतुल्यः (द्रोणाचार्यसदृशः ) पराक्रम: (विक्रमः ) यस्थ, तस्मिन् । अत्र स्निग्धवाक्यै र्युद्धोत्तेजरूपस्य प्रयोजनस्य साधनादनुनयो नाम "लक्षणम्" । माला लक्षयति- मालेति । अभीष्टाऽर्थम् - अभीप्सित सम्पादनाऽयं यत् तपादनम् अनेकविषयज्ञापनं, सा "माला" नाम लक्षणं स्यात् ।
"
वचनसे जैसे - 'हे विभीषण ! आप लङ्कापुरीको शासनसे अलङ्कृत करें, क्योंकि आप उसके राजा हैं । पूज्य ( रामचन्द्र ) से अनुगृहीत जनको कार्यसाफल्य के मध्य में विघ्न नहीं होता है
इसी तरह से चेष्टासे भी दाक्षिण्य का उदाहरण समझें ।
अनुनय स्नेहयुक्त वाक्योंसे प्रयोजन सम्पादन को "अनुनय" कहते हैं ||१८८ ॥
जैसे वेणी ( सहार) में अश्वत्थामाको कृपाचार्य कहते हैं- "दिव्य अस्त्रों को जाननेवाले और भारद्वाज ( द्रोणाचार्य ) के समान पराक्रमवाले तुममें किस बात की आशा नहीं की जाती है ?'
माला-अभीष्ट सिद्धिके लिए अनेक विषयोंके प्रतिपादनको "माला" कहते हैं ।