SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ . . षष्ठः परिच्छेदः ५१३ यथा वेण्याम्-'निहताशेषकौरव्यः-'इत्यादि ६-१०२ । बहूनां कीर्तनं सिद्धिरभितार्थसिद्धये ।। १८६ ।। यथा 'यद्वीयं कूर्मराजस्य यश्च शेषस्य विक्रमः । पृथिव्या रक्षणे राजन्नकत्र त्वयि तत्स्थेितम्।।' दृशादीनां भवेद् भ्रंशो वाच्यादन्यतरद्वचः । यथा वेण्याम्-कञ्चुकिनं प्रति । निरुक्तिमुदाहृति-निहताऽशेषकोरव्य इत्यादि। अत्र पूर्वसिद्धानामशेषकौरव्यघातरूपाऽर्थानां कथनाग्निरुक्तिः । सिदि लक्षतिबहनामिति । अभिप्रेताऽर्थसिद्धये - अभिप्रेतस्य ( अभीष्टस्य ) अर्थस्य ( विषयस्य) सिखये (निष्पादनाय), बहूनां (बहुलानाम्) कीर्तनं ( कथनम् ), "सिद्धि"मि लक्षणम् । सिद्धिमुदाहरति-यदिति । कश्चित्कवि: कंचिद्राजानं प्रशंसति । हे राजन् != हे नृप !, कूर्मराजस्य = कमठपतेः, पृथ्वीधारकशेषभारवाहकस्येति भावः । यद, वीर्य बलम् !, शेषस्य = अनन्तस्य, यः = प्रसिदः, विक्रमः = पराक्रमः । पृथिव्याः-अवनेः यत्, रक्षणे = पालने, व एकस्मिन् = एकमात्रे, त्वयि = भवति, तत् = कूर्मराजवीर्य. शेषविक्रमरूपमुभयमपि, स्थितं विद्यमानम्, आस्त इति शेषः । अत्र राजकर्तृकपृथिवीरक्षणरूपाऽभीष्टाऽर्थसिद्धये कर्मराजवीर्यशेषविक्रमरूपाऽनेकविषयकीर्तनासिद्धिर्नाम लक्षणम् । १८६ ॥ . भ्रंशं लक्षयति-दप्तादीनामिति । दृप्तादीनां = दर्पयुक्तादीनाम्, अत्राऽऽदिपदेन हृष्टदुःखितादीनां ग्रहणम् । वाध्यात्-वक्तु योग्याव, अन्यतरत्=भिन्नं, विपरीत. मिति भावः । वचः = वचनं, "भ्रशो' नाम लक्षणं भवेत् । जसे वेणी (संहार) में-'निहताऽशेषकौरव्यः" इत्यादि । सिद्धि-अभीष्ट विषयकी सिद्धिके लिए बहुतेरे धमियोंके कीर्तनको "सिद्धि" कहते हैं ॥ १८६ ॥ जैसे-हे राजन् ! कर्मराज ( शेषनागको धारण करनेवाले ) का जो बल है और जो शेषनाग ( पृथ्वीके धारण करनेवाले ) का पराक्रम है। पृथिवीके रक्षनमें एकमात्र आपमें वही बल और पराक्रम रहा हुआ है ॥ १८६ ॥ भ्रंश-दर्पयुक्त मादि जनोंके कहनेके योग्य विषयसे भिन्न वचन को "भ्रंश" जैसे वेणी (पहार ) में दुर्योधन कञ्च की से कहता है३३ सा०
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy