SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ ५१२ यथा साहित्यदर्पणे सिद्धानर्थान् बहूनुक्त्वा विशेषोक्तिविशेषणम् ।। १८५ । ' तृष्णापहारी विमलो द्विजावासो जनप्रियः । हृदः पद्माकरः किन्तु बुधस्त्वं स जलाशयः ॥' पूर्वसिद्धार्थकथनं निरुक्तिरिति कीत्यते । विशेषणं लक्षपति - सिद्धानिति । सिद्धान् = प्रसिद्धान्, बहून् - अनेकान बर्षात् = सामान्यधर्मान् उक्त्वा = अभिधाय विशेषोक्तिः = भेदकथनं, "विशेषण" नाम लक्षणम् ।। १८५ ।। विशेषणमुदाहरति- तृष्णाऽपहारीति । कंचिद्युद्धं प्रति कस्यचिद्विशेषोक्तिः । हृदः - अगाधजलस्तडाग । बुधः - विद्वान् तयोर्भेदं प्रतिपादयति - तृष्णाऽपहारी = तृष्णा ( हृदपक्षे - जल पिपासा, बुधपक्षे- ज्ञानपिपासा ) अपहरतीति तच्छीलः । विक्ल: = हृदपक्षे-निर्मलः, बुधपक्षे पावशून्यः । द्विजात्रासः = ह्रदपक्षे - पक्षिमस्स्याखण्डजनिवासः, बुधपक्षे - ब्राह्मणाऽऽघारः । जनप्रियः = लोकप्रिय: हृदपक्षे शीतलस्वाद बुधपक्षे - मधुरभाषित्वादिति भावः । तथा पद्माकरः = ह्रदपक्षे- पद्मानाम् ( कमलानाम् ) बुधपक्षे - पद्माया:-लक्ष्म्याः आकर : ( आधः रस्थानम् ) एतत् सर्व सामान्यतः समानम्, किन्तुः स्वं बुधः - विद्वान्, सः - हृदस्तु, जलाशय: = जलानाम् आशयः । लडयोरभेदाद् जड: ( मूढः ) आशय : ( अभिप्रायः ) यस्य सः । अत्र तृष्णाऽपहारिस्वादिप्रसिद्धधर्मानुक्त्वा बुधजलाशयत्वेन विशेषोक्तविशेषणं नाम लक्षणम् । नित लक्षयति- पूर्वसिद्धाऽर्थकथनमिति । पूर्वं ( प्रथमम् ) सिद्धानाम् (निष्पन्नानाम् ) अर्थानां ( विषयाणां ) कथनम् ( प्रतिपादनम् ) " निरुक्तिः" इति कोष्यते = उच्यते । विशेषण -- प्रसिद्ध बहुतेरे सामान्य धर्मो को कहकर विशेषोक्ति ( भेदकथन ) - -को "विशेषण" कहते हैं ।। १८५ ।। जैसे -- तृष्णा ( हदके पक्षमें जलकी तृष्णा, बुनके पक्ष में ज्ञानतृष्णा ) का अपहरण करनेवाला, विमल ( हृदपक्ष में निर्मल, बुधपक्ष में-- पावशून्य ), द्विजावास = ह्रवपक्षमें -- द्विजों= मत्स्यादियोंका आवास- बुधपक्ष में द्विजों ब्राह्मणों का आधार ), लोकप्रियः = हृदपक्ष में शीतल होनेसे और बुधपक्ष में मधुरभाषी होनेसे ) फिर पद्माकर ( हृदपक्षमें पद्मों अर्थात् कमलोंका आकर, बुधपक्ष में पद्मा अर्थात् लक्ष्मीका आकर ) किन्तु आप बुध अर्थात् विद्वान् हैं- वह हद ( तालाब ) तो जलाशय ( जलका आधार वाके और ल के अभेद से जडाशय अर्थात् अचेतन ) है । निरुक्ति -- पूर्वसिद्ध विषयोंके कथनको "निरुक्ति" कहते हैं ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy