________________
५१०
साहित्यदर्पणे
भर्तुर्विप्रताप रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने, भाग्येष्वनुत्सेफिनी, यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥' गुणातिपातः कार्यं द्विपरीतं गुणान्प्रति ।। १८४ ।। यथा मम चन्द्रकलायां चन्द्रं प्रति
'जइ संहरिज्जइ तमो धेय्यइ सअलेहिं ते पाओ । ससि सिरे पसुबहणो त हवि ह इत्थीअ जीअणं हरसि ॥'
पत्नीजने प्रियसखीवृत्ति - प्रियसख्या: ( अभीष्टवयस्यायाः ) वृत्ति ( व्यवहारम् ), - कुरु = विधेहि । विप्रकृता अपि = अपकृता अपि, रोषणतया कोपनत्वेन, भर्तुः = पत्युः, प्रतीपं = प्रतीकूलतां मा स्म गमः नो गच्छ, "स्मोत्तरे लङ् चे "ति स्मोत्तरे माङि - लुङ् । परिजने = सेवकजने, भूयिष्ठम् = अतिशयं, दक्षिणा - उदाराशया, भव = एधि, तथा भोगेषु = विषयोपभोगेषु, अनुत्सेकिनी = गर्वरहिता भव । एवम् इत्थं कृते -सतीति शेषः । युवतयः = तरुण्यः, गृहिणीपदं = सद्गेहिनीस्थानं, यान्ति = प्राप्नुवन्ति; यामाः = प्रतिकूलाः, एतद्विपरीतकारिण्यः स्त्रिय इति भावः । कुलस्य = वंशस्य; -आधय: = मनोव्यथा कारिप्यः भवन्तीति शेषः । अत्र धर्मशास्त्रानुसारं मनोहरवाक्यत्वादुपदिष्टम् । (४ - १७) शार्दूलविक्रीडितं वृत्तम् ।
I
गुणाऽतिपातं लक्षयति-गुणाऽतिपात इति । गुणान् प्रति, यत् विपरीतं = प्रतिकूलं कार्यं कृत्यं स " गुणाऽतिपातः । १८४ ॥
=
=
गुणाऽतिपादमुदाहरति- यथेति । 'यदि संह्रियते तमो गृह्यते सकलस्त पादः । - वससि शिरसि पशुपतेस्तथाऽपि हा ! स्त्रिया जीवनं हरसि" इति संस्कृतच्छाया । विरहिणी चन्द्रमुपालन - तमः अन्धकारं संह्रियते यदि=निराक्रियते चेत्, स्वयेति शेषः, : सकलैः = समस्तैर्जनैः, ते तब, पादः - किरणश्चरणश्च पादा रश्म्यङ्घ्रितुयशाः " इत्यमरः । गृह्यते = स्वीक्रियते, शिरसा धार्यंत इति भावः । पशुपतेः शङ्करस्य, शिरसि = मस्तके, वससि वासं करोषि तथाऽपि स्त्रियाः = नार्याः, वियोगिन्या इति भाव: । जीवनं = जीवितं हरसि = नाशयति, कामोद्दीपनेनेति शेषः । अत्र चन्द्रस्य आदिपूज्यजनोंकी शुश्रूषा करो, सीतमें प्रिय सखीके समान व्यवहार करो, पतिसे अपकृत होनेपर भी प्रतिकूल मत बनो। परिजन ( सेवक ) में अतिशय उदार होओ और भाग्य में गर्व मत करो। युवतियाँ इस प्रकार गृहिणीके पदको प्राप्त करती है, इसके विपरीत आचरण करनेवाली कुलकी मनोव्यथाको उत्पन्न करती हैं ।
गुणातिपात-गुणोंके प्रति विपरीत कार्यको "गुणाऽतिपात" कहते हैं ।। १८४ ॥ जैसे ग्रन्थकारको चन्द्रकला ( नाटिका ) में विरहिणी स्त्री चन्द्रको कहती है( हे चन्द्र ! ) तुम अन्धकारको हटाते हो तो सब लोग तुम्हारे पाद ( किरण वा चरण )
=