________________
षष्ठः परिच्छेदः
सख्यामुदाहरन्त्यामसमञ्जसमुत्तरं दस्ते ।। देशकालस्वरूपेण वर्णना दिष्टमुच्यते ।। १८३ ।। यथा वेण्याम्सहदेवः
यद्वधुतमिष ज्योतिरार्ये क्रुद्धेऽद्य संभृतम् ।
तत्प्रावृडिव कष्णेयं नूनं संबद्धयिष्यति ।।' उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः । यथा शाकुन्तले
'शुश्रूषस्व गुरून् , कुरु प्रियसखीवृत्तिं सपत्नीजने। वो विलोकयति । सख्या = वयस्यायाम्, उदाहरन्त्याम् = भाषमाणायाम् अपि, असमन्जसम् = असम्बदम्, उत्तरं-प्रतिवाक्यं, दत्ते-ददाति । अत्र नूनमित्यायुपपत्तिवाक्यः अप्रत्यक्षस्य प्रभावतीमदनविकारस्य साधनाहिचारो नाम लक्षणम् ।
विष्टं लक्षयति-देशकालस्वरूपेण = देशकालयोः ( स्थानसमयोः ) स्वरूपेण (तुल्यधर्मस्वेन ), वर्णना = वर्णनं, "दिष्टम्" उच्यते ।। १८३ ॥
दिष्टमुदाहरति-यति । यद्वद्युतमिति । अंध = अस्मिन्दिने, क्रुद्ध-कुपिते, मायें = पूज्ये, भीमसेन इति भावः, यत, ज्योतिः - तेजः, संभृतं = संभूतम्, इयम् = एषा, कृष्णा = द्रौपदी, प्रावट् इव - वर्षतु: इव, नूनं - निश्चितं, तत्-ज्योतिः, संवर्द. यिष्यति = संबद्धित करिष्यति । अनुष्टुब् वृत्तम् । अब कालस्य तुल्यधर्मस्वेन वर्णनाद्दिष्टं नाम लक्षणमुदाहृतम् ।
उपदिष्ट लक्षयति-उपविष्टमिति । शास्त्राऽनुसारतः = शास्त्रानुसाराका मनोहारि - मनोहरणशीलं, वाक्यं = पदसमूहः "उपदिष्टम्" ।
उपदिष्टमुदाहरति-शुअवस्वेति । कण्वः शकुन्तलामुपदिशति-शुभ षस्वेति । गुरुन् = पूज्यजनान्, श्वश्रूप्रभृतीनिति भावः। शुश्रूषस्व = सेवस्व, सपत्नीजने - एक(य) सन्तोषरहित होकर हंसती हैं, दूसरेके देखनेपर भी कुछ भी नहीं देखती है और सखीके बोलनेपर असम्बद्ध उत्तर देती है।
विष्ट-देश और कालके स्वरूपसे वर्णनको "दिष्ट" कहते हैं ॥१३॥ जैसे वेणी (संहार) में-सहदेव
पूज्य ( भीमसेन ) के क्रूख होनेपर जो बिजलीकी-सी ज्योति उत्पन्न हुई है। उसको वर्षाकी समान यह द्रौपदी निश्चय ही बढ़ा देगी।
उपविष्ट-शास्त्रके अनुसार मनोहर वाक्यको "उपदिष्ट" कहते हैं । जैसे शाकुन्तलमें (कण ऋषि शकुन्तलाको उपदेश देते हैं)-(हे शकुन्तले ! तुम ) सास