SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे प्राप्तिः केनचिदंशेन किञ्चिद्यवानुमीयते ॥ १२ ॥ यथा मम प्रभावत्याम् 'अनेन खलु सर्वतश्वरता चचरीकेणावश्यं विदिता भविष्यति 'प्रियतमा मे प्रभावती।' .... विचारो युक्तिवाक्थैयदप्रत्यक्षार्थसाधनम् । न्यथा मम चन्द्रकलायाम् 'राजा-नूनमियमन्तापिहितमदनविकारो वर्तते । यत: हसति परितोषरहितं, निरीक्ष्यमाणापि नेक्षते किचित् । निदर्शनाऽलङ्कारः, वंशस्थं वृत्तम् । नीलोत्पलपत्रधारया समिल्लताच्छेदनमिव शकुन्तला. शरीरेण तपः साधनमसम्भवमिति अभिप्रायो नाम लक्षणम् ॥ प्राप्ति लक्षयति-प्राप्तिरिति । यत्र-यस्मिन् स्थले, केचित अंशेन वाक्य'मागेन, किञ्चित, अनुमीयते-अनुमितिविषयीक्रियते, सा "प्राप्तिः" क्वचित् "अप्ति". रिति पाठान्तरम् ॥ १२॥ प्राप्तिमुदाहरति--यथेति । चञ्चरीकेण - अमरेण । अत्र सर्वतचरणेन प्रमरकर्तृकं प्रभावतीज्ञानमनुमीयते ॥ विचारं लक्षयति-विचार इति। युक्तिवाक्यैः = उपपत्तियुक्तवचनः, यत् अप्रत्यक्षाऽर्थसाधनम् = अप्रत्यक्षाऽर्थस्य (परोक्षविषयस्य ) साधनम् (ज्ञापनम् ) स विगारः। विचारमुदाहरति--यति। अन्तःपिहितमदनविकारा = अन्तराच्छादित. कामविकृतिः । हसतीति । इयं, परितोषरहितं सन्तोषरहितं तथा यथा, हसति हास्यं करोति । निरीक्ष्यमाणा अ.प = अवलोक्यमाना अपि, किञ्चित् = किमरि, न ईक्षते= सुन्दर शरीरसे तपस्याका क्लेश करना चाहते हैं, वे ऋषि ( कण्व ) निश्चय ही नील कमलके पत्तेकी धारसे समिधाको काटना चाहते हैं। . प्राप्ति-जहाँपर किसी अंशसे किसी विषयका अनुमान किया जाता है उसे "प्राप्ति" कहते हैं ।। १२॥ जैसे अन्यकारको प्रभावती (नाटिका) में--"सर्वत्र घूमनेवाले इस • भौरेने अवश्य ही मेरी प्रियतमा प्रभावतीको जान लिया होगा।" विचार-युक्तिसंगत वाक्योंसे अप्रत्यक्ष विषयके निरूपणको "विचार" “कहते हैं। जैसे ग्रन्थकारकी चन्द्रकला (नाटिका ) में--राजा-निश्चय ही इस (चन्द्रकला ) के अन्त:करणको कामविकारने आच्छादित कर दिया है । क्योंकि
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy