________________
षष्ठः परिच्छेदः
५०७
यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् ।
परपक्षव्युदासाथ तनिदर्शनमुच्यते ॥ १८१ ॥ यथा
'क्षात्रधर्मोचितर्धमैरलं शत्रुवधे नृपाः । किं तु बालिनि रामेण मुक्तो बाणः पराङ्मुखे।।'
अभिप्रायस्तु साहश्यादभूतार्थस्य कल्पना । यथा शाकुन्तले'इदं किलाव्याजमनोहरं पुस्तपःक्लमं साधयितुं य इमछति । ध्रवं स नीलोत्पलपस्त्रधारया शमीतलं छेत्तमृषिय॑स्यनि ।'
निदर्शनं लक्षयति-पत्रेति । यत्र, परपक्षव्युदासाऽथं =परपक्षस्य ( पक्षाऽन्तरस्य ) व्युदासार्थ ( निवारणार्थम् ). प्रसिद्वाना = प्रख्यातानाम्, अर्थानां = विषयाणां; परिकीर्तनं = परिवर्णनं, क्रियते = विधीयते, तत् "निदर्शनम्" उच्यते ॥ १८१॥
निदर्शनमुदाहरति-क्षात्रधर्मोचितरिति । अत्र रामं कश्चिद्रूषयति । नपा:राजानः; क्षात्रधर्मोचितः = क्षत्रियसम्बन्धिधर्मयोग्यः, धमः = सम्मुखवतिशत्रवध. योग्ययुः ; शत्रुमधे = वैरिव्यापादने, अलं = समर्थाः, किन्तु-परन्तु, रामेण-राघवेण; पराङ्मु = स्वस्मिन् विमुखे, सुग्रीवेण समं युद्धोद्यत इति भावः । वालिनि = सूर्यपुत्र, बाणः = शरः, मुक्त = त्यक्तः, प्रहृत इति भावः ।
अत्र परपक्ष निरासार्थ प्रसिद्धानां परिकीर्तनानिदर्शनं नाम लक्षणम् ।। १८२ ॥
अभिप्राय लक्षयति-अभिप्राय इति । सादृश्यात् = तुल्यत्वाद्धेतोः, अभूताs.. यस्य = असंभविनो वस्तुनः, कल्पना = आपादनम् "अभिप्रायः"।
अभिप्रायमुदाहरति-इवमिति। यः = जनः, महषिः = कण्व इति भावः । अध्याजमनोहरं = निश्छलसुन्दरम्, इदं = पुर:स्थितं, वपुः = शरीरं, शकुन्तलादेहमित्यर्थः । तप कलमं - तपस्याक्लेशं, साधयितु = कारयितुम् इच्छति = वाञ्छति स- महषिः, नीलोत्पलपस्त्रधारया = नीलोत्पलस्य (नीलकमलस्य ) पत्रधारया (दलाऽग्रभागेन ). समिल्लता = दारुवल्ली, छेत्तुविधा कतुंम्, व्यवस्यति इच्छति ।
निवर्शन-जहाँपर परपक्षका प्रत्याख्यान करने के लिए प्रसिद्ध विषयोंका परिकीर्तन किया जाता है उसे निदर्शन" कहते हैं ॥ ११॥
जैसे-राजालोग क्षत्रिय धर्मके उचित नियमोंसे शत्रुओंके वधमें समर्थ होते हैं, परन्तु अपने साथ युद्ध में पराङ्मुख वालीपर रामने वाण छोड़ा ।।
अभिप्राय-सादृश्यसे असंभव विषयकी कलानाको "अभिप्राय" कहते हैं। जैसे शाकुन्तलमें--शकुन्तलाको देखकर राजा कहते हैं जो इस स्वभाव
.
.