________________
१०६
साहित्यदर्पणे
यथा तव
'प्रायेणेव हि दृश्यन्ते कामं स्वप्नाः शुभाशुभाः। शतसंख्या पुनरियं सानुजं स्पृशतीव माम् ॥'
संचयोऽर्थानुरूपो यः पदानां स पदोचयः ॥ १८० ॥ यथा शाकुन्तले'अधरः किसलयरागः, कोमलविटपानुकारिणौ बाहू। कुसुममिव लोभनीयं यौवनमानेषु. संनद्धम् ।। अत्र पदपदार्थयोः सौकुमार्य सहशमेव ।
यथा तत्रैवेति-प्रायेणेति । भानुमत्याः स्वप्ने दुर्योधनस्य तोऽयम् । प्रायेव = बाहुल्येनैव, शुभाऽशुभाः, स्वप्नाः काम = पर्याप्तं, दृष्टान्ते = विलोक्यन्ते, इयम् एषा, सतसंख्या, साऽनुजं = सावरजं, मां, स्पृशति इव-आमृति इव ॥
पदोच्चयं लक्षति-संशय इति । अर्याऽनुरूप:-वाच्यसदृशः, यः पदानां = काना, सञ्चयः-समूहः, स "पदोच्चयः" ।। १८० ॥
पदोयमुदाहरति-अपर इति। शकुन्तलां दृष्ट्वा राशो दुष्यन्तस्य स्वगतोक्तिरियम् । अधरः अस्या अधरोष्ठः, किसलय रागः - किसलयस्य ( पल्लवस्य ) इव रागः (कोहिल्पम् ) यस्य सः। बाहुः भुजो, कोमलविटपाऽनुकारिणी - मृदुलशाखातुल्यौ, बनेषु - तत्तदवय वेषु, कुसुमम् इव-पुष्पम् इव, लोभनीयं = लोभयोग्य, यौवनं - वामपं, संन-सम्बनम् ॥
विष्णोति । प्रति ।
जैसे-वहीं (वेणीसंहार ) पर-यह भानुमतीके स्वप्नमे दुर्योधनका तर्क है। अकसर ही शुभ और अशुभ स्वप्न पर्याप्त रूपसे देखे जाते हैं। यह सौ संख्या भाइयोके साप मानों मुझे स्पर्श करती हैं।
पदोच्चय--अर्यके समान जो पदोंका समूह है वह "पदोच्चय" है ॥१०॥
से शाकुन्तलमें-शकुन्तलाके अधर पल्लबके समान राग (लाली , वाला हैं, बाहु कोमल पल्लवोंके समान हैं। इनके अङ्गोंमें फूलके समान छोभके योग्य तारण्य सम्बद्ध है । इसमें पद और पदार्थोकी सुकुमारता तुल्य ही है।