SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः संशयोऽश्वस्य वाक्ये स्याद्यदनिश्रयः । ས་ यथा ययातिविजये 'इयं स्वर्गाधिनाथस्य लक्ष्मीः किं यक्षकन्यका १ । किं चास्य विषयस्यैव देवता १, किमु पार्वती ॥' दृष्टान्तो यस्तु पक्षेऽर्थसाधनाय निदर्शनम् ॥ १७९ ॥ यथा वेण्याम् 'सहदेवः - आर्य ! उचितमेवैतत्तस्या यतो दुर्योधनकलत्रं हि सा ' इत्यादि । तुल्यत यदर्थेन तर्कः प्रकृतगामिना । संशयं लक्षयति- संशय इति । अज्ञाततत्वस्य- अविदितविशेषस्य जनस्य । वाक्ये, यत् अनिश्चियः, स्थात “संशयः " । 1 संशयमुदाहरति-यथेति । शर्मिष्ठां दृष्ट्वा राज्ञो ययातेरुक्तिरियम् । इयं सन्नि कृष्टस्था ललना, स्वर्गाऽधिनाथस्य - स्वर्पतेरिन्द्रस्य, लक्ष्मी:- राजश्रीः किम् ?, यक्षकन्यका= यक्षस्य ( देवयोनिविशेषस्य ) कुमारी कि, कि च, अस्य एतस्य विषयस्य = देशस्य, देवता देवी, पार्वती एव है - हैमवती एव, किमु ? अनुष्टुवृत्तम् । अत्राऽज्ञाततत्त्वस्य ययातेनिश्वयाऽभावात् संशयो नाम लक्षणभेदः । दृष्टान्तं लक्षयति- दृष्टान्त इति । पक्षे; अर्थसाधनाय = साध्यसाधनार्थ; निदर्शनं = हेतुप्रदर्शनं "दृष्टान्तः” ।। १७९ ।। दृष्टान्तमुदाहरति-- यथेति । अत्र भानुमतीरूपपक्षे व्यङ्गय वाक्यरूपसाध्यस्य दुर्योधनकलत्ररूप हेतु प्रदर्शनात् दृष्टान्तः । तुल्यतर्क लक्षयति- प्रकृतिगामिना = प्रस्तुताऽर्थंगामुकेन, अर्थेन = विषयेण, यत तर्कः = भाव्यर्थं सूचनं स " तुल्यतर्कः " ॥ संशय - वाक्य में अज्ञात तस्वके अनियको "संशय" कहते हैं । जैसे ययाति विजय - शर्मिष्ठाको देखकर ययाति कहते हैं-"यह इन्द्रकी राजलक्ष्मी है वा यक्ष कन्या है ? अथवा इसी देशकी देवता पार्वती है ? बृष्टान्त - पक्ष में साध्य के साधनके लिए हेतु दिखलानेको "दृष्टान्त " कहते हैं ॥ १७९ ॥ जैसे वेणीसंहार में -- "सहदेव - आर्य | यह उसके लिए उचित ही है, जिससे कि वह दुर्योधनकी पती है ।" इत्यादि । तुल्यतर्क - प्रस्तुत अर्थ में जानेवाले विषयसे जो भावी अर्थकी सचना करनी है वह " तुल्यतर्क" है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy