________________
साहित्यदपणे
संस्कृतं संप्रयोक्तव्यं लिङ्गिनीपूत्तमासु च । देवीमन्त्रिसुतावेश्यास्वपि कैपित्तथोदितम् ॥१६७॥ यद्देश्यं नीचा तु तद्देश्यं तस्य भाषितम् । कार्यतश्चोत्तमादीनां कार्यों भाषाविपर्ययः ॥१६॥ योषित्सखीवालवेश्याकितवाप्सरसां तथा ।
वैदग्ध्यार्थ प्रदातव्यं संस्कृतं चान्तरान्तरा ॥१६९।। एषामुदाहरणान्याकरेषु बोद्धव्यानि । भाषालक्षणानि मम तातपादानां भालार्णवे।
लिङ्गिनीषु = संन्यासादिचिह्नधारिणीषु, उत्तमासु-उत्कृष्टजातिभवासु नारीषुः संस्कृतं, संप्रयोक्तव्यम् = संप्रयोजनीयम् । कैश्चित = आलङ्कारिकः, देवीमन्त्रिसुतावेश्यासु - देवी (महिषी ) मन्त्रिसुता ( सचिवकुमारी) वेश्या ( गणिका), आसु अपि, तथा संस्कृतम्, उदितम्-उक्तम् ॥ १६७॥
नीचपात्रं हीनपात्र, यद्देश्यं यद्देशभवं, तस्य-नीचपात्रस्य, तद्देश्यं तद्देशमवं, भाषितं = भाषणं कार्यम् । कार्यतः = कर्माऽनुरोधात, उत्तमादीनां = नायिकाऽऽदीनां, भाषाविपर्ययः-भाषापरिवर्तनं, कार्य:-कर्तव्यः ।। १६८ ॥
वंदग्ध्याऽयं = नैपुण्यज्ञापनाऽयं, योषिदित्यादिः = योषित् (स्त्री, नायिकेतिभाय: ), सखी ( तस्या वयस्या ) बाल: ( शिशुः ) वेश्या ( गणिका ) कितवः (धूर्तः) अप्सरसः ( स्वर्वेश्याः ), एतासाम्, अन्तरातरा = मध्ये मध्ये ! संस्कृतं, प्रदातव्यंप्रदेयं, कविनेति शेषः ।। १६९ ॥
एषामुदाहरणानि, आकरेषु = मालतीमाधवाभिज्ञानशाकुन्तलादिषु मूलग्रन्थेषु, बोद्धव्यानि-बोव्यानि । भाषालमणानीति, भाषाभेदा यथा नाट्यशास्त्रे
___"मागध्यवन्तिजा प्राच्या सूरसेन्यद्धमागधी।
बाह्रीका दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः ॥” इति संन्यास आदि चिह्नोंको धारण करनेवालियोंमें,उत्कृष्ट जाति में उत्पन्न स्त्रियों में, रानी,मन्त्रि-कुमारी और वेश्या इनका कुछलोगोंने संस्कृत भाषाका प्रयोग कहा है।१६७।
जिस देशमें उत्पन्न नीच पात्र है उसी देशको भाषा उसकी होनी चाहिए। कार्यके अनुरोधसे उत्तम नायिका आदियोंका भाषाका परिवर्तन करना चाहिए ॥१६॥
नैपुण्य दिखलानेके लिए स्त्री, सखी, वालक, वेश्या, धूर्त और अप्सराओंका वीच बीच में संस्कृत भाषाका प्रयोग होना चाहिए । १६९ ॥
इनके उदाहरण आकर ग्रन्थों में जानने चाहिए। भाषा-लक्षण ग्रन्थकारके