________________
षष्ठः परिच्छेदः
षट्त्रिंशल्लक्षणान्यत्र, नाटबालंकृतयस्तथा । यत्प्रियोज्यानि, वीथ्यङ्गानि त्रयोदश ॥ १७० ॥ लास्याङ्गानि दश यथालाभं रसव्यपेक्षया ।
यथालाभं प्रयोज्यानीति सम्बन्धः | अत्रेति नाटके । तत्र लक्षणानि ---
तथा ।। १७१ ।। पदोच्चयः ।
भूषणाक्षर संघातौ शोभौदाहरणं हेतु संशयदृष्टान्तास्तुल्यतर्कः निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च ।। १७२ ॥ दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा । विशेषणनिरुक्ती च सिद्धिविपर्ययौ ॥ १७३ ॥
खटीये काव्यालङ्कारे
५०१
"प्राकृत संस्कृत मागधपिशाचभाषा सूरसेनी च । षठोड भूरिभेदो देशविशेषादपभ्रंशः ॥ " इति ।
a
ना प्रयोज्यानि प्रतिपादयति - षत्रिशल्लक्षणानीति । अत्र नाटके, पत्रिशल्लक्षणानि, तथा नाट्यालङ्कृतयस्त्रयस्त्रिशत्; वीथ्यङ्गानि त्रयोदश ॥ १७० ॥ लास्याङ्गानि दश एतानि रसव्यपेक्षया = रसानां (शृङ्गारादीनाम्) व्यपेक्षया ( विशेषाऽनुरोधेन ), यथालाभं यथासंभवं, प्रयोज्यानि = प्रयोजनीयानि ।
=
लक्षणान्युद्दिशति - भूषणाऽक्षरसंघाताविति । भूषणादारभ्योदाहरणं यावत् चत्वारि ।। १७१ ।।
हेतुमारभ्य विचारं यावत् तव ।। १७२ ।।
दिष्टमारभ्य विपर्ययं यावत् नव ।। १७३ ।।
पिता (चन्द्रशेखर ) के भाषार्णवमें है ।
नाटक में छत्तीस लक्षण, तेंतीस नाट्घाऽलङ्कार, वीथीके अङ्ग तेरह और लास्य के बङ्ग दश, इनको रसका विशेष अपेक्षा रख लाभके अनुसार प्रयोग करना चाहिए ।
लक्षण - भूषणसे उदाहरण तक चार ॥ १७१ ॥
हेतुसे विचार तक नौ ॥ १७२ ॥
दिष्टसे विपर्यय तक दी ।। १७३ ।।