SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः षट्त्रिंशल्लक्षणान्यत्र, नाटबालंकृतयस्तथा । यत्प्रियोज्यानि, वीथ्यङ्गानि त्रयोदश ॥ १७० ॥ लास्याङ्गानि दश यथालाभं रसव्यपेक्षया । यथालाभं प्रयोज्यानीति सम्बन्धः | अत्रेति नाटके । तत्र लक्षणानि --- तथा ।। १७१ ।। पदोच्चयः । भूषणाक्षर संघातौ शोभौदाहरणं हेतु संशयदृष्टान्तास्तुल्यतर्कः निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च ।। १७२ ॥ दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा । विशेषणनिरुक्ती च सिद्धिविपर्ययौ ॥ १७३ ॥ खटीये काव्यालङ्कारे ५०१ "प्राकृत संस्कृत मागधपिशाचभाषा सूरसेनी च । षठोड भूरिभेदो देशविशेषादपभ्रंशः ॥ " इति । a ना प्रयोज्यानि प्रतिपादयति - षत्रिशल्लक्षणानीति । अत्र नाटके, पत्रिशल्लक्षणानि, तथा नाट्यालङ्कृतयस्त्रयस्त्रिशत्; वीथ्यङ्गानि त्रयोदश ॥ १७० ॥ लास्याङ्गानि दश एतानि रसव्यपेक्षया = रसानां (शृङ्गारादीनाम्) व्यपेक्षया ( विशेषाऽनुरोधेन ), यथालाभं यथासंभवं, प्रयोज्यानि = प्रयोजनीयानि । = लक्षणान्युद्दिशति - भूषणाऽक्षरसंघाताविति । भूषणादारभ्योदाहरणं यावत् चत्वारि ।। १७१ ।। हेतुमारभ्य विचारं यावत् तव ।। १७२ ।। दिष्टमारभ्य विपर्ययं यावत् नव ।। १७३ ।। पिता (चन्द्रशेखर ) के भाषार्णवमें है । नाटक में छत्तीस लक्षण, तेंतीस नाट्घाऽलङ्कार, वीथीके अङ्ग तेरह और लास्य के बङ्ग दश, इनको रसका विशेष अपेक्षा रख लाभके अनुसार प्रयोग करना चाहिए । लक्षण - भूषणसे उदाहरण तक चार ॥ १७१ ॥ हेतुसे विचार तक नौ ॥ १७२ ॥ दिष्टसे विपर्यय तक दी ।। १७३ ।।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy