SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ४९९ आभीरी शावरी चापि काष्ठपानोपजीविषु ॥१६३॥ तथैवाङ्गारकारादौ पैशाची स्यात्पिशाचवाक् । चेटानामप्यनीचानामपि स्यात्सौरसेनिका ॥१६४।। बालानां पण्डकानां च वीचग्रहविचारिणाम् । उन्मत्तानामातुराणां सैव स्यात्संस्कृतं क्वचित् ॥१६५।। ऐश्वर्यण प्रमत्तस्य दारिद्रयौपद्रुतस्य च । भिक्षुवल्कधरादीनां प्राकृतं संप्रयोजयेत् ॥१६६॥ पुक्कस दिषु = चाण्डालविशेषेषु, चाण्डाली भाषा । काष्ठपात्रोपजीविषु = काष्ठपाय: (दारुभाजनैः ) उपजीविषु ( उपजीवनशीलेषु ) आभीरी शाबरी च भाषा प्रयोक्तव्या ।। १६३ ॥ अङ्गारकारादी = लोहादिधातुजीविनि, पिशाचवाक् = पैशाची भाषा, प्राकृत भाषाया निम्नतमभाषा । भनीचानां == नीभिन्नानाम्, उत्तममध्यमानामिति भावः । चेटोना-दासीनाम् अपि, सौरसेनिका भाषा, स्यात् ।। १६४ ।। दालानां - शिशूनां, षण्डकानां = नपुंसकानां, नीचग्रहविषारिणां सीवानां ( निम्नवर्गजनानाम् ) ग्रहविचारिणां = ग्रहविचारशीलानां, देवज्ञानामिति भावः । उन्मत्तानाम् - उन्मादयुक्तानाम्, आतुराणां = रोगादिना आकुलानां बसा एव % सौरसेनिका एव, क्वचित-कुचित्, एतेषां संस्कृतं च स्यात् ।। १६५ ।।। ऐश्वर्येण = प्रभुत्वेन, प्रमत्तस्य, दारिद्रयोपद्रुतस्य = दारिद्रण ( दौर्गत्येन ) उपद्रुतस्य ( पीडितस्य ), भिक्षुवल्कघरादीनां = मिभूषा (संन्यासिनाम् ) वल्कधरा. दीनां (वल्कलधारकप्रभृतीनाम्), प्राकृतं-प्राकृतभाषा,संप्रयोजयेत-विदध्यात ॥१६६॥ भाषा हो। काष्ठपात्रोंसे जीविका करने वालोंमें आभीरी और शायरी भाषा होना चाहिए ॥ १६३ ।। अङ्गारकार आदिमें पैशाची भाषा हो । अनीच (उत्तम और मध्यम)शासियों में सौरसेनिका भाषा हो ॥१६४ ॥ बालक, नपुंसक और निम्नवर्गके लोगोंके ग्रहोंका विचार करनेवाले ज्योतिषियोंका, पागल और रोग आदिसे आकुलजनोंका सौरसेनिका ही वा कहींपर संस्कृत भाषा हो ।। १६५ ॥ ऐश्वर्यसे प्रमत्त; दारिद्रयसे पीडित, भिक्षुक और वल्कलधारियोंकी प्राकृत भाषा हो ॥१६६ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy