SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ४९६ साहित्यदर्पणे उपाध्यायेति चाचार्यों महाराजेति भूपतिः । अमीति, युवराजस्तु कुमारो भर्तृदारकः ।। १५३ ।। भद्रसौम्य मुखेत्येवमधमैस्तु कुमारकः । वाच्या प्रकृतिभी राज्ञः कुमारी भर्तृदारिका ।। १५४ ॥ पतिर्यथा तथा वाच्या ज्येष्ठमध्याधमैः खियः । हलेति सदृशी, प्रेष्या इज्जे वेश्याज्जुका तथा ।। १५५ ।। कुरिटन्यम्बेत्यनुगतैः पूज्या च जरती जनैः । आमन्त्रणैश्च पाषण्डा वाच्याः स्वतमयागतैः ।। १५६ ।। आचार्य:, "उपाध्याय" इति छात्रेणेति शेषः । भूपतिः = राजा, "महाराज !" "स्वामीति" कथ्यते, प्रजाभिरिति शेषः । युबराजस्तु "कुमारो" "भर्तृदारका " उच्यते ।। १५३ ।। अधर्मः=निकृष्टः, कुमारकः = युवराजः; "भद्र !" सौम्यमुख ! इति एवम् = इत्थं सम्बोधनीयः । प्रकृतिभिः = प्रजाजनंः राज्ञः = भूपस्य, कुमारी= कन्या, "कर्तृ+ दारिका" एवं वाच्या ।। १५४ ।। = = ज्येष्ठ मध्याऽधर्मः = श्रेष्ठ मध्यमनिकृष्टः पात्रः स्त्रियः नार्यः, तासां पतिः = स्वामी, यथा येन प्रकारेण, वाच्यः = सम्बोधनीयः, तथैव वाच्यः = सम्बोधनीयः । सदृशी = स्वसमाना, सखीति भावः । “हला" इति "हला" शब्देन वाच्या । प्रेष्या द्वासी, 'हजे" "हजे" शब्देन वाच्या । तथा वेश्या "अज्जुका" इति वाच्या । १५५ ।। कुट्टिनी - शम्भली, "अम्बा" इति = अम्बापदेन वाच्या । अनुगतैः = सेवकैः जनैः पूज्या=मान्या, जरती = वृद्धा स्त्री, "अम्बा" इति वाच्या । = पाषण्डा:- वेदाचारविरोधिनः, स्वसमयागर्तः - निजाचारप्राप्तः, आमन्त्रणः । सम्बोधनंः, वाच्या: = वक्तव्याः, 'हे चार्वाक" इत्याद्या मन्त्रणैरिति भावः ॥ १५६ ॥ = आचार्यको "उपाध्याय" शब्दसे राजाको "महाराज" और "स्वामी" शब्दसे युवराजको "कुमार" और ' भर्तृदारक" शब्दसे पुकारे ॥ १५३ ॥ अधमवर्ग राजकुमारको “भद्र" और "सोम्यमुख" शब्दसे पुकारें । प्रजावर्ग राजकुमारकी "मर्तृदारिक" शब्दका प्रयोग करें ।। १५४ ।। ज्येष्ठ, मध्यम और निकृष्ट पुरुष स्त्रियों को उनके पति को जैसे सम्बोधन करते हैं, वैसे ही सम्बोधन करें। स्त्री सखीको “हला" शब्दसे, दासीको "हजे" शब्द से वेश्याको "अज्जुका " शब्दसे व्यवहार करे ।। १५५ ।। कुटनीको "अम्बा" शब्दसे अनुगतलोग पूज्या वृद्धा स्त्रीको "अम्बा" शब्दसे व्यवहार करे । पाखण्डी लोगोंको उनके आधारके अनुसार सम्बोधन करना चाहिए |१४६ |
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy