SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ४९४ साहित्यदर्पणे स्वेच्छया नामभिर्विप्रेविप्र आर्येति चेतरः । वयस्येत्यथवा नाम्ना वाच्यो राज्ञा विदूषकः ।। १४६ ॥ वाच्यौ नटीसूत्रधारावार्थनाम्ना परस्परम् | सूत्रधारं वदेद्भाव इति त्रै पारिपार्श्विकः ॥ १४७ ॥ सूत्रधारो मारिषेति इण्डे इत्यधमैः समाः । मध्येरायेंति चाग्रजः ॥ १४८ ॥ स देवर्षिलिङ्गिनः । वयस्येत्युतमै हो भगवन्निति क्तव्याः -- इति वाच्यः, ऋषिभिः सः - राजा, "राजन्" इति अपत्यप्रत्ययेन च . प्रत्ययान्तेन पदेन च वाच्यः, "दाशरथे ! पाण्डव" इति ।। १४५ ।। इवाद्यपत्य विप्रैः - ब्राह्मणैः, विप्रः - ब्राह्मणः, स्वेच्छया - आत्मवाञ्छया, अपत्यप्रत्ययेन, : नामभिर्वा वाच्यः । इतरेः = विप्रभिः, क्षत्रियादिभिरिति भाव:, विप्रः, ' आयें" ति वाच्यः । राज्ञा विदूषकः, वयस्य, इति अथवा नाम्ना=वसंन्तकादिना वाच्यः ॥ १४६ ॥ . नटीसूत्रधारी, परस्परं = मिथः, आर्यनाम्ना, वाच्यो । नटी सूत्रधारम् "आर्य" इति सूत्रधार नटोम् "आयें" इति सम्बोधपेदिति भावः । पारिपाश्विक: सूत्रधार• सहायको नटः, सूत्रधारं = प्रधाननटं "भाव" इति वदेत् ॥ १४७ ॥ सूत्रधार: पारिपाश्विक "मारिष" ति वदेत् । अधर्मः = निकृष्टपात्रः, स्वसमाः 2 • आत्मतुल्या जना " हण्डे" इति वक्तव्या: । उतमंः- उत्कृष्टपात्रः, स्वसमाः । "वयस्ये" ति वक्तव्याः । मध्यमः मध्यमपात्रः, स्वसमाः, "हंहो" इति वक्तव्याः । अग्रजः ज्येष्ठः भ्राता, कनिष्ठैर्भ्रातृभिः, “आयें "ति वक्तव्यः ॥ १४८ ॥ सर्वैः = सकलैर्जनः, दवर्षिलिङ्गिनः = देवा: ( सुरा: ) ऋषयः (सत्यवचसः, अपत्यप्रत्ययसे जैसे - "राघव " ' पौरव" ऐसे शब्दसे पुकारें ।। १४५ ।। • ब्राह्मण को ब्राह्मण अपनी इच्छासे नामसे और अन्य ( क्षत्रिय आदि ) "आर्य" कहकर पुकारें । राजा विदूषकको "वयस्य" इस शब्द से वा नामसे पुकारे ।। १४६ ॥ नटी और सूत्रधार परस्पर "आर्य" और "आर्या" शब्दका प्रयोग करें । पारिपाश्विक (सूत्रधारका सहायक ) सूत्रधारको "भाव" कहकर पुकारे || १४७ ॥ सूत्रधार पारिपाश्विकको "मारिष" इस शब्दसे सम्बोधन करे। निम्नवर्ग परस्पर में "हृण्डे" शब्दका प्रयोग करें । उत्तमलोग परस्पर में "वयस्य" कहें। मध्यमवर्ग परस्पर में "हंहो" इस शब्दसे सम्बोधन करें। बड़े भाई को छोटा भाई "आर्य" शब्दसे पुकारें ॥ १४८ ॥ देवता, ऋषि और संन्यासी आदिको अन्य सब लोग " भगवन् "
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy