SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ४९३ यथा रामाभ्युदयादिः। नायिकानायकाख्यानात्संज्ञा प्रकरणादिषु । यथा मालतीमाधवादिः। - नाटिकासट्टकादीनां नायिकाभिर्विशेषणम् ॥ १४३ ॥ यथा रत्नावली-कर्पूरमार्यादिः। प्रायेण ण्यन्तकः साधिगमेः स्थाने प्रयुज्यते । यथा शाकुन्तले-ऋषी, 'गच्छावः' इत्यर्थे 'साधयावस्तावत्' । राजा स्वामीति देवेति भृत्यभट्टोति चाधमैः ।। १४४ ॥ राजर्षिभिवंयस्येति तथा विदूषकेण च । राजनित्यषिभिर्वाच्यः सोऽपत्यप्रत्ययेन च ।। १४५ ।। प्रकरणादिषु नियममाह-नायिकानायकाख्यानामिति । प्रकरणादिषु - रुपकविशेषेषु, नायिकानायकाख्यानां - नायिकानायकसमुच्चितनाम्नां, संज्ञा नाम । ___ नाटिकासट्टकादीनां नामनियममाह-नाटिकेति । नाटिकासट्टकादीनाम्-उपरूपकविशेषप्रभृतीना, नायिकाभिः-मुख्यस्त्रीपात्रः, विशेषणं नाम, कर्तव्यमिति शेषः ।।१४३।। . प्रायणेति-प्रायेण = बाहुल्येन, ण्यन्तकः = णिच्प्रत्ययान्तः, साधिः = "(राध) साध संसिद्धौ" इति साधधातुः, "इश्तिपो धातुनिर्देशे" इति इंक् प्रत्ययान्तः साधिः, गमेः = "गम्लु गती इति धातोः, स्थाने प्रयुज्यते - व्यवह्रियते । पात्राणां सम्बोधननियमानाह-राजेति । मृत्यः-मन्त्र्यादिभिः, राजा-नपः,. स्वामीति देवेति वा, वाच्यः = वक्तव्यः, अधर्मः = नीचपात्रः, भट्टति वाच्यः । १४४॥ राजर्षिभिः अन्य राजर्षिभिः, विदूषकेण-गज्ञो हास्यपात्रेण च राजा "वयस्य" जैसे-रामाऽभ्युदय आदि। प्रकरण आदिमें नायिका और नायकके नाममे नाम रक्खे । जैसे-मालतीमाधव आदि। नाटिका सट्टक आदिका नायिकाके नामसे नामकरण हो ।। १४३ ॥ जैसे-रत्नावली और कपूरमञ्जरी आदि । णिच् प्रत्ययाऽन्त 'साध' धातु “गम्" धातुके स्थानमें प्रयुक्त होता है । जैसे शाकुन्तलमें-दो ऋषि-"गच्छावः" इसके अर्थमें "साधयावस्तावत्" । नाटकमें सम्बोधनकी उक्तियाँ-राजाको भृत्य "स्वामी" वा "देव" शब्दसे सम्बोधन करें, निकृष्ट पात्र "गट्टा" कहें ॥ १४४ ॥ राजाको राजर्षि और विदूषक "वयस्य" कहें। राजाको ऋषि राजन्" वा
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy