________________
साहित्यदर्पणे
नामिकं त्रिपताकलक्षणं करं कृत्वान्येन सह यन्मन्त्रयते तज्जनान्तिकम् ! परावृत्यान्यस्य रहस्यकथनमपवारितम् । शेषं स्पष्टम् ।
४९२
दत्तां सिद्धां च सेनां च वेश्यानां नाम दर्शयेत् । दत्तप्रायाणि वणिजां चेटचेटथोस्तथा पुनः ॥ १४१ ॥ वसन्तादिषु वयस्य वस्तुनो नाम यद्भवेत् । वेश्या यथा वसन्तसेनादिः । वणिविष्णु दत्तादिः । चेटः कलहंसादिः । चेटी मन्दारिकादिः ।
नाम कार्य नाटकस्य गर्भितार्थप्रकाशकम् ॥ १४२ ॥
शाखानाम् ) मध्ये नामिता ( प्रह्वीकृता ) अनामिका ( अनामा ) यस्य तत्, अतस्त्रिपताकलक्षणं = प्रसारिताऽङ्गुलित्रयस्वरूपं, करं = हस्तं कृत्वा, मन्त्रयते = गुप्तरूपेणाऽऽ. लप्यते । शेषम् == अवशिष्टम्, स्वगतादिकमिति भावः स्वष्टं = व्यक्तम्, निगदसूचितमिति भावः ।
पात्राणां नामान्याह - दत्तामिति । वेश्यानां = गणिकानां, नाम, दत्त दत्ता. - पदाऽन्तं, सिद्धां = सिद्धापदाऽन्तं तथा सेनां च = सेनापदान्तं च दर्शयेत, वणिजां वाणिजकानां नामानि दत्तप्रायाणि - प्राचुर्येण दत्तपदान्तानि पुनस्तथा चेटचेटघो:- प्रेष्यप्रेष्य स्त्रियोः ॥ १४१ ॥
वसन्तादिषु = वसन्तप्रभृतिषु ऋतुषुः वर्ण्यस्य वर्णनीयस्य, वस्तुनः = पदार्थस्य, यत् नाम = कलहंसादीति भावः । भवेत् तत् दर्शयेत् ।
विवृणोनि - वेश्येति ।
नाटकनामकरणे नियममाह - नामेति । नाटकस्य नाम, गर्भितार्थप्रकाशकं = गति: ( नाटके सूचितः ) योऽर्थः ( विषयः ) तस्य प्रकाशकं ( प्रकाशकारकम् ), कार्य कर्तव्यम् ।। १४२ ।।
=
-
अनामिकको झुकाकर "त्रिपताक” 'हाथ कर दूसरेसे जो आमन्त्रण किया जाता है उसे "जनान्तिक" कहते हैं । दूसरेसे छिपाकर रहस्य कहनेको "अपवारित" कहते है । शेष • स्पष्ट है ।
ओंके नाम के अन्त में "दत्ता" "सिद्धा" और "सेना" ऐसा दिखलावे । - बनियों के नामके अन्त में प्राय: "दत्त'" ऐसा पद दिखलावे, चेट (दास) ओर चेटी
( दासी) इनका नाम वसन्त आदि ऋतुमें वर्णनीय वस्तुका सा हो ।। १४१ ।।
वेश्या जैसे -- वसन्तसेना आदि । वणिक् ( बनिया ) - विष्णुदत्त आदि । चेट कलहंस आदि। चेटी -- मन्दारिका आदि ।
का नाम गर्भित ( प्रतिपाद्य ) अर्थका प्रकाशक रक्खे ।। १४२ ।।