SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ४९१ सर्वश्रान्यं "प्रकाश" स्यात्तद्भवेदपवारितम् । यदन्यस्य परावृत्य प्रकाश्यते ॥ १३८ ॥ रहस्यं तु त्रिपताककरेणान्यानपवार्यान्तरा कथाम् । अन्योन्यामन्त्रणं यत्स्याञ्जनान्ते "जनान्तिक" ।। १३९ ।। किं वपीति यनाट्ये बिना पात्रं प्रयुज्यते । तत्स्यादाकाशभाषितम् ॥ १४० ॥ यः कश्चिदर्थो यस्माद् गोपनीयस्तस्यान्तरत ऊर्ध्वं सर्वाङ्गुलिनामिता श्रुत्वेवानुक्तमप्यर्थं प्रकाश लक्षयति- सर्वभाव्यमिति । सर्वश्राव्यं = सर्वै: ( सकलैः ) श्राव्यं ( श्रोतुमर्हम् ) वाक्यं "प्रकाश" स्यात् । अपवारितं लग्नयति - तदिति । परावृत्य परावर्तनं कृत्वा, स्थानान्तरं गत्वेति भावः । अन्यस्य = अपरस्य जनस्य समीपे यत् रहस्यं = गोपनीयं वस्तु प्रकाश्यते = प्रदर्श्यते, तत् "अपवारितं" भवेत् ॥ १३८ ॥ जनान्तिकं लक्षयति - त्रिपताककरेणेति । त्रिपताककरेण - तिस्रः ( त्रिसं-ख्यकाः ) पताका. = पताका इव, लक्षणया ( प्रसारिता अङ्गुल्य: यस्मिन् सः ) स चासो कर ( हस्तः ), येन । अन्यान् = अपरान्, अभीष्टजनभिन्नानिति भावः । अपवार्य = आच्छाद्य, कथाम् अन्तरा = कथामध्ये । जनाऽन्ते = पात्रलोकसमीपे, एवं यत् अन्योन्यामन्त्रणं = मिथो भाषणं, तत् "जनाऽन्तिकम् " ।। १३९ ।। आकाशभाषितं लक्षयति - किमिति । नाटय = अभिनये, पात्रं विना = पात्रजन-मन्तरेण, अनुक्तम् = अकथितम् अपि, अर्थ-विषयम्, श्रुत्वा इव आकर्ण्य इव श्रवणाऽ-भिनयं कृत्वेति भावः । किं ब्रवीषि = कथयसि इति एवं यत् प्रयुज्यते = अभिधीयते - तत्, “आकाशभाषितं" स्यात् ॥ १४० ॥ विवृणोति - य इति । अर्थः = विषयः । यस्मात् = जनात्, अन्तरतः = व्यवधाने । सर्वाङ्गुलिनामितानामिकं = सर्वासाम् ( सकलानाम् ) अङ्गुलीनां ( कर प्रकाश - सबको सुनाने के योग्य "प्रकाश" होता है । प्रपवारित-दूसरे से छिपाकर दूसरे पात्रको जो रहस्य प्रकाशित करते है उसे "अपवारित" कहते हैं ।। १३८ ।। जनान्तिक- तीन उगलियों को फैलाए हुए हाथसे दूसरोंसे छिपाकर कथाके बीचमें परस्पर जो बातचीत होती है उसे "जनान्तिक" कहते हैं ।। १३९ ।। प्राकाशभाषित - नाटयमें पात्र के विना अनुक्त अर्थको भी सुना-सा करके "क्या कहते हो ?" जो ऐसा कहा जाता है उसे " आकाशभाषित" कहते हैं ॥ १४० ॥ जो कुछ भी विषय जिससे गोपनीय है उसके बीच में ऊँची सब उंगलियोंसेट
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy