________________
४९०
___साहित्यदर्पणे
सुग्रीवः। यथा वा परशुरामस्यौद्धत्यनिवृत्त्या शान्तत्वापादनम्-'पुण्या ब्राह्मणजातिः-' (म० च०४-२२ ) इति । .. प्रवेशवासनिष्कान्तिहर्षविद्रयसंभवम् ।। १३६ ।।
अपातनमित्युक्तम्-- यथा कृत्यरावणे षष्ठेऽङ्के-' (प्रविश्य खड्गहस्तः पुरुषः)' इत्यतः प्रभृति निष्क्रमणपर्यन्तम।
--पूर्वमुक्तब भारती ! अथ नाट्योक्तयः- अश्राव्यं खलु यद्वस्तु तदिह "स्वगतं" मतम् ।। १३७ !! तरेण वस्तुरचनाया व्यक्तिभेदमूलको धर्मभेदमूलकश्चेति द्वौ भेदो । आद्यस्योदाहरणंबालिनिवृत्या सुग्रीवग्रहः। द्वितीयस्योदाहरणं-परशुरामस्यौद्धयनिवृत्या शान्तत्वा. पादनम् "पुण्या ब्राह्मणजाति:" इत्यादि।
अवपातनं लक्षयति--प्रवेशेत्यादिः। प्रवेशः (प्रवेशनम् ) त्रासः ( भयम् ) निष्क्रान्तिः (निष्क्रमणम् ) हर्षः (आनन्दः) विद्रवः (पलायनम् ) तस्संभवम् (तदुत्पन्नम् ) वस्तु "अवपातनम्" इत्युक्तम् ॥ १३६ ॥
अवपातनमुदाहरति-यति। ... भारतीवृत्ति निदिशति--पूर्वमिति । भारती-वृत्तिः, पूर्व-प्रथमम्, उक्ता-- "भारती संस्कृतप्रायो वाग्व्यापारो नराश्रय" इति कारिकयेति शेषः (पृ० ४०१)॥१३६।।
नाट्योक्तीनां मध्ये स्वगतं लक्षयति-प्रमाव्यमिति । यद, वस्तु-त्र क्यरूपः पदार्थः अश्राव्यं = श्राणस्य अनर्ह, तत्, इह - अस्मिन् नाट्यशास्त्र, "स्वगतं" मतम ॥१३७॥
दूसरा- बालीको निवृत्तिसे सुग्रीवका ग्रहण । धर्मनिवत्तिसे--परशुराम उक्त धर्मकी निवृत्तिसे शान्तत्व धर्मका बापादन--"पुण्या ब्राह्मण जाति:" इत्यादि ।
प्रवपातन-प्रवेश, त्रास, निष्क्रमण, हर्ष, और विद्रवकी उत्पत्तिको "अव. पातन" कहते हैं।
असे कृत्यरावणमें षष्ठ प्रक-प्रवेश कर हाथमें खड्गको लेनेवाला पुरुष) यहांसे निष्क्रमणपर्यन्त ।
भारती-भारतीको पहले ही कह चुके हैं। . " नाट्यको उक्तियाँ
स्वगत-दूसरोंको सुनानेमें अयोग्य जो बात आत्मगत होती है वह 'स्वगत" है ।। १३७॥