SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ४८० साहित्यदर्पणे अनयोरुदाहरणं सत्प्रबन्धेष्वभिव्यक्तमेव । अथ वृत्तयः- शृङ्गारें कैशिकी, वीरे साच्चत्यारभटी पुनः | रसे रौद्रे च बीभत्से वृत्तिः, सर्वत्र भारती ॥ १२२ ॥ चतस्रो वृत्तयो होताः सर्वनाट्यस्य मातृकाः । स्युर्नायिकादिव्यापारविशेषा नाटकादिषु ।। १२३ ।। तत्र केशिकी या श्लक्ष्ण नेपथ्य विशेषचित्रा स्त्रीसंकुला पुष्कलनृत्यगीता । तादृशं वृत्तान्तमपि, अन्यथयेत् = अन्यथा कुर्यात्, कदाचन - जातुचिदपि न वदेत् = व प्रतिपादयेत्, रसोपयोगि वृत्त प्रदर्शयेदिति भावः ॥ १२१ ॥ विवृणोति -- प्रनयोरिति । रसाऽनुपयोगिवृत्तस्य अन्यथा करणाऽवदनयोः, प्रबन्धेषु = अभिज्ञानशाकुन्तलादिषु । नाट्यवृत्तीः प्रतिपादयति--शृङ्गार इति । शृङ्गारे रसे कैशिकी वृत्तिः) पुस्तकान्तरे " को शकीति पाठ: परं भारतीय नाट्यशास्त्रे दशरूपके च "कैशिकी " ति पाठ: । वीरे रसे सात्त्वती, रौद्रे बीमरसे च रसे वृतिरारमटो, सर्वत्र = अन्येषु सर्वेषु रसेषु भारती नाम वृत्तिः ॥ १२२ ॥ एताः नाटकादिषु नायका दिव्यापारविशेषाः = नायकादीनाम् (आदिपदेन नायिकाप्रतिनायकादीनाम् ) व्यापारविशेषाः (चेष्टाविशेषाः) सर्वनाट्यस्य (सकलाऽभिनयस्थ ) मातृका: = मातृव दुपजीव्याः ।। १२३ ।। = कैशिकीलक्षणं-येति । या श्लक्ष्णनेपथ्यविशेषचित्रा = श्लक्ष्ण: ( सूक्ष्म: ) यो नेपथ्यविशेषः ( नायिकादिभूषणविशेषः ) तेन चित्रा ( अद्भुता ), स्त्रीसङ्कुला नारी बहुला, पुष्कलनृत्यगीता- पुष्कलानि ( प्रचुराणि ) नृत्यगीतानि ( नर्तनगानानि ) श्री रस आदिको व्यञ्जनाके लिए अधिक है। विद्वान् जन उसे भी बदल दें उसे कभी न कहे ।। १२१ । इन दोनों उदाहरण महावीरचरित आदि उत्तम प्रबन्ध में स्पष्ट ही हैं । वृत्तियाँ - शृङ्गारमें कैशिकी, वोर, रौद्र और वीभत्स में सास्वती और आरभटो वृत्ति उपयुक्त है, परन्तु भारती वत सभी रस उपयुक्त है ।। १२२ ।। ये चार वृत्तियां संपूर्ण नाट्यकी मातृका ( आधारभूत ) है। नाटक आदि नायक और नायिका आदिके व्यापार विशेषको वृत्ति कहते हैं ।। १२३ । कैशिकी -- जो सूक्ष्म नेपथ्य ( वेशरचना ) विशेषसे विचित्र, प्रचुर स्त्रियोंसे
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy