________________
षष्ठः परिच्छेदः
४८१
कामोपभागप्रभवोपचारा सा कैशिकी चारुविलासयुक्ता ॥१२४।।
नमें च नर्मस्फूजों नमस्फोटोऽथ नर्मगभश्च ।
चत्वायनान्यस्या-- तत्र
--चैदग्ध्यक्रीडितं नर्म ॥१२५।। इष्ट जनावर्जनकृत्तच्चापि त्रिविधं मतम् ।
विहितं शुद्धहास्येन सशृङ्गारभयेन च ॥१२६।। तत्र केवलहास्येन विहितं यथा रत्नावल्याम्यस्यां सा। कामोपभोगप्रभावोपचारा - कामोपभोगः ( शृङ्गारः ) तस्य प्रभवः (कारणभूतः ) उपचारः ( व्यवहारः ) यस्यां सा । तथा चारुविलासयुक्ता = चारवः (मनोहराः ) ये विलासा: ( शृङ्गारचेष्टाः ), तयुक्ता ( सहिता)। सा = तादृशी वृत्तिः, कैशिकी नाम ॥ १.४॥
कैशिक्या अङ्गानि निर्दिशति-नर्मति। नर्म, नम फर्जी नर्मस्फोटः, अथ च नर्मगर्भश्च, अस्या: = कैशिक्याः, चत्वार्यङ्गानि । - नर्म लमयति-वैधग्ध्यक्रीडितमिति। इष्टजनावर्जनकृत् = इष्टजनस्य ( अभीष्टलोकस्य ) आवर्जनकृत (प्रीतिकारकम् ) वैदग्ध्य क्रीडितं नैपुण्यक्रीडनं नर्मेति लमणम् ।। १२५ ॥
नर्मणस्त्रविध्यं निदिशति-तच्चाऽपीति । तच्च = नर्म च । विविध त्रि. प्रकारं, मतम् = अभिमतम् । शुद्धहास्येन विहितम् १ सशृङ्गारभयेन = शृङ्गार. हास्येन २, समयहास्येन च ३ विहितम् ।। १२३ ॥
विवृतावुदाहरति-तत्रेति । केवलहास्येनेति ? । एषाऽपि अपरा तव समीपे यथा लिखिता, इदं किमार्यवसन्त कस्य विज्ञानम् ।" इति संस्कृतच्छाया। एषाऽपि = प्रतिनिकटस्थिताऽपि, सागरिकाऽपीति भावः । विज्ञानं = क्रियाकौशलम् । युक्त उत्तम नृत्य और गीतसे सम्पन्न, कामोपभोगका कारणभूत उपचारसे युक्त तथा मनोहर विलाससे युक्त है वह कैशिकी वृत्ति है ।। १२४ ॥
कैशिकीके अङ्ग-नर्म, नर्मस्फूर्ज, नर्मस्फोट और नर्मगर्भ इस प्रकार कैशिकी वृत्तिके चार अङ्ग हैं।
नर्म-निपुणतासे युक्त क्रीडाको "नमं" कहते हैं ।। १२५ ।।
अभीष्ट जनके मन को वश में करने वाली । उसके भी तीन भेद होते हैं-स्य: विहित, शृङ्गारहास्यविहित और भयहास्यविहित !! १२६ ।।
केवलहास्यविहित नर्म जैसे रत्नावली में-- ३१ सा