________________
षष्ठः परिच्छेदः
४७९
तदभावे पताकाद्यास्तदभाव तथेतरत् ॥ ११९ ॥ प्रायेण प्रधानपुरुषप्रयोज्यानि सन्ध्यङ्गानि भवन्ति । किन्तूपक्षेपादित्रयं बीजस्याल्पमात्रसमुद्दिष्टत्वादप्रधानपुरुषप्रयोजितमेव साधु ।
रसव्याक्तमपेक्ष्यषामङ्गानां संनिवेशनम् ।
न तु केवलया शास्त्रस्थितिसंपादनेच्छया ॥ १२० ॥ तथा च यद्वेण्या दुर्योधनस्य भानुमत्या सह विप्रलम्भो दर्शितः, तत्तादृशेऽवसरेऽत्यन्ता नुचितम्।
अविद्धं तु यद् वृत्तं रसादिव्यक्तयेऽधिकम् ।
जयन्यथयेद्धीमान वदेद्वा कदाचन ॥ १२१ ॥ पत्तकाद्या:=पता । "व्यापि प्रासङ्गिक वृत्तं पताकेत्यभिधीयते।" इत्युक्तलक्षणलक्षिता पताका, आद्यपदेन कार्यप्रकृतीरर्थप्रकृती: सम्पादयेताम्, तदभावे = तस्याऽप्य मावे तथा इतरत् = नाट्यलक्षणादिक, सम्पादयेताम् ॥ ११९ ।।
विवृणोति-प्रायति । प्रायेण = बहुधा ।
अङ्गसंनिदेशनविवेकमाह-रसव्यक्तिमिति। रसव्यक्ति = शृङ्गारादिरसप्रकाशम, अपेक्ष्य = उद्दिश्य, एषां = पूर्वोक्तानाम्, अङ्गानां, सन्निवेशनं = स्थापन, किन्तु केवलया, शास्त्रस्थितिसम्पादनेच्छया = नाट्यशास्त्रवचनपालनाऽभिलाषेण तु न - अङ्गानां संनिवेशनं न कुर्यादिति भावः ॥ १२० ॥ ___ पिवणोति-विप्रलम्भः = विप्रलम्भशृङ्गारः ।
नाट्ये इतिवृत्तस्थिति विविनक्ति--प्रविरुद्धमिति । यत् वृत्तं = वृत्तान्तः तु, रसादिव्यक्तये = रस भावादिस्फुटीकरणाय, अविरुद्ध = विरोधरहितम् अथ च अधिकम्अतिरिक्तम्. अनावश्यक प्रतीयते, धीमान् बुद्धिसम्पन्नः, कविः = नाट्यले बकः, तदपि= नायक मादि तथा उनके भी अमावमें अन्य जन सम्पादित करे ॥ ११९ ॥
सन्धिके अङ्ग अधिकार प्रधान पुरुषों के प्रयोगके योग्य होते हैं, परन्तु उपक्षेप; परिकर और परिन्यास इन तीनोंमें बीजका थोड़ा ही समुद्दिष्ट होनेसे प्रधान पुरुषोंसे ही प्रयोग होना उचित है।
इन अङ्गोंकी स्थिति रसव्यक्ति के अपेक्षा करके होनी चाहिए केवल शास्त्र: स्थितिसम्पादनकी इच्छा से नहीं होनी चाहिए ॥ १२० ॥
___ जैसे- वेणीसंहारमें दुर्योधनका भानुमतीके साथ जो विप्रलम्भशृङ्गार दिखाया है वह वैसे अबसरमें अत्यन्त अनुचित है । जो चरित्र इतिहास आदिसे विरुद्ध नहीं है तो