________________
साहित्पवर्षो
यथा वेण्याम्-- -
'भीमः--बुद्धिमतिके ! क्समा भानुमती । परिभवतु सम्प्रति पाण्डव. दारान्।'
वरप्रदानसंप्राप्ति कापसंहार इष्यते । यथा सर्वत्र "किं ते भूयः प्रियमुपकरोमि ।" इति ।
नृपदेशादिशान्तिस्तु प्रशस्तिरभिधीयते ॥ ११४ ॥ यथा प्रभावत्याम--
'राजानः सुतनिर्विशेषमवुना पश्यन्तु नित्यं प्रजा
___ जीयासुः सदसद्विवेकपटवः सन्तो गुणग्राहिणः ।
सस्यस्वर्णसमृद्धयः समधिकाः सन्तु क्षमामण्डले पूर्ववाक्यमुदाहरति-यथेति । भानुमती-दुर्योधनपत्नी । पाण्डवदारान् पाण्डवपत्नी, द्रोपदीमिति भावः ।
काव्यसंहारं लक्षयति-वरप्रदानसंप्राप्तिरिति । वरप्रदानस्य ( अभीष्टवर. वितरणस्य ) संपाप्तिः ( उपलब्धिः ) "काव्यसंहार' इष्यते । काव्यसंहारमुदाहरतियथेति।
__ प्रशस्ति लक्षयति-नपदेशादिशान्तिरिति । नृपदंशादीनां (भूपराष्ट्रादीनाम्) शान्तिः ( शमाशंसा) "प्रशस्ति:" अभिधीयते ।
. प्रशस्तिमुदाहरति-राजान इति । अधुनाः- इदानी, राजानः = भूपाः, प्रजाः = जनान्, सुतनिर्विशेष -- पुत्रनिर्भेद, पुत्रसदृशमिति भावः । नित्यं = सततं, पश्यन्तु = अवलोकयन्तु । सदसद्विवेकपटवः इदं सत् (प्रशस्तम् ) इदम् असत् (अप्रशस्तम् ) इति यो विवेकः ( विवेचनम् ), तस्मिन् पटवः (कुशलाः; समर्या इति भावः ), एतादृशो गुणग्राहिणः= गुणग्राहकाः, सन्तः सज्जनाः; जीयास:-सर्वोत्कर्षण वर्तन्ताम् । क्षमामण्डले = भूचक्रवाले, समधिकाः = अतिप्रचुराः, सस्पस् समृद्धयः = धान्यकन कसंवृद्धयः, सन्तु-भवन्तु । त्रिजगतः लोकत्रयनिवासिनो जनस्य नारायणे
जैसे वेणीम - भीम-बुद्धिमति के ! वह भानुमती कहा है ? इस समय वह पाण्डवोंकी पत्नीको तिरस्कृत करे।
वरदानकी प्राप्तिको "काव्यसंहार" कहते हैं।
जैसे वहीं-'फिर तुम्हारा कौन सा अभीष्ट उपकार करूं ?" राजा और देश आदिकी शान्तिको "प्रशस्ति" कहते हैं ॥ ११४॥
जैसे प्रभावतीम-"इस समय राजालोग प्रजाओंको पुत्रोंके समान नित्य देखें। यह सद है यह असद है ऐसे विवेकमें निपुण गुणग्राहक सज्जनलोग उस्कर्षपूर्वक